SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ देवभवे संवेगरंगसाला | च्यवनसमयगत| दुःखवणेनम् । ॥७३५॥ वसि निच्चुञ्जोए, सुरलोए सुरहिपरिमलग्यविए । निवसिस्सं गब्भहरे, दुग्गंधमहंऽधयारम्मि ॥९५८३॥ वसिऊण य पूइपुरीस-रुहिरररसअसुइनिब्भरे गम्भे । संकोडियंगमंगो, पनीहं कह कडिकुडिच्छाओ ॥९५८४॥ तह नयणाऽमयबुदि, दटुं सुरसुंदरीण मुहचंदं । हा! हत्थं नारीणं, मयनियडिघुडुक्कियं वयणं ॥९५८५॥ रमि' सुररमणीओ, सोमालसुयं व बंधुरंगीओ। नारिं पगलंताऽसुइ-घट्टीसरिच्छं कह रमिस्सं ॥९५८६॥ दुग्गंधमणुयतणुपरि-मलाउ दूरं पुरा पलायंतो। तं नरदेहं पूइं, पत्तो कत्तो पलाइस्सं ॥९५८७।। न कयं दीणुद्धरणं, न कयं धम्मियजणम्मि वच्छल्लं । हिययम्मि वीयराओ, न धारिओ हारिओ जम्मो ॥९५८८॥ ।। न कया य मए महिमा, जिणकल्लाणेसु सुकयकल्लाणा । मंदरगिरिनंदीसर-माऽऽईसु न सिद्धकूडेसु ॥९५८९॥ विसयविसमुच्छिएणं, मोहतमंऽधेण वीयरागाणं । वयणाऽमयं न पीयं, सुरजम्मं हा! मुहा नीयं ॥९५९०।। दलइ व जलइ व चलइ च, हिययं पीलिजइ व मिजइ व। चितिय सुरविवसिरि, घट्ट व तडत्ति फुट्टइ व ॥९५९१॥ भवणं भवणाउ वणं, वणाउ सयणाउ सयणमल्लियइ । तत्तसिलायलघोलिर-मच्छो व्व रई न पावेइ ॥९५९२॥ तं भभियं तं रमियं, तं हसियं तं पियाहिं सह वसियं । हा! कत्थ पुणो दच्छं, इय २पलवं झत्ति विज्झाइ ॥९५९३।। इय चवणसमयभयविहुर-विबुहविसमं दसं नियंताणं । मोत्तुं धम्मं धीराणं, कि व हिययम्मि संठाउ ॥९५९४॥ । एयमणंतं दुकुखं, चउगइगहणे परव्वसं सोढुं । तत्तो अणंतभागं, सहसु इमं सम्ममऽप्पवसो ॥९५९५॥ १ नौह = निःसरिष्यामि । २ पलवं = प्रलपन् = पिलपन् इत्यर्थः । ॥७३५॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy