________________
संवेगरंगसाला
मायाशल्यदोषण पीठमहापीठयोः ब्राह्मीसुन्दरीत्वेन || उत्पत्तिः ।
॥७०९॥
ति वि बाहुसुबाहु तवस्सि दो वि, एकारसंग सम्म पढेवि । असणाऽऽइदाणविस्सामणाउ, कुव्वंति तवस्सिहिं सुहमणाउ ॥
॥९२३८॥ इयरे विदो वि सज्झायझाणि, वटुंति उकुडुयाऽऽइठाणि । पढमउ पुण वीस ठाणगाई, फासइ जिणत्तनिव्वत्तगाई ॥९२३९॥
अह बाहुसुबाहुहुं विणयवित्ति; अणवरउ पसंसइ जा(उ) भत्ति । मुणिवइरनाहु किर जिणमयम्मि, उववूहजुत्तवृत्ति य गुणम्मि ।।
॥९२४०॥ तं निसुणिऊण महपीढपीढ, चितेति किपि माणोवगूढ । सलहिजहिं ते जे विणयवंत, नो अम्हे नियसज्झायजुत्त ॥९२४१॥
एवंविहु य कुवियप्पु तेहि, नवि सुठु सिठ्ठ वियडंतएहि। इत्थित्तजणगु तो बद्ध कम्मु, काऊण वि सुचिरु जिणि दधम्मु ।।
॥९२४२॥ अह आउगविगमि सव्वट्ठसिद्धि, पंच वि लहेवि तियसत्तरिद्धि । तो एत्थ भरहि नाभिस्स पुत्तु, हुउ वरनाहु रिसहो त्ति वुत्तु ॥
॥९२४३॥ ति वि बाहुसुबाहू चविवि पुत्त, रिसहस्स जाय रूवाऽऽइजुत्त । पढमउ चक्कीसरु भरहनामु, बीयओ पुण बाहुबली सुथाम् ।।
॥९२४४॥ इयरे पुण दोनि वि धूय जाय, तसु बंभीसुंदरीनामधेय । पुन्वजियमायासल्लदोसु, इय एरिसु असुहहं विहियपोसु ॥
॥९२४५॥
॥७०९॥