________________
संवेगरंगसाला
मायाशल्ये पाठमहापीठदृष्टान्तः ।
॥७०७
भणियं नियाणसल्ल, मायासल्ल' तु तं वियाणेहि । जं काऊणइयोरं, थोवं पि चरित्तविसयम्मि ॥९२२०॥ गोरवलजाऽऽईहिं, नेवाऽऽलोएइ अंतिए गुरुगो । अहवा उवरोहेणं, आलोयइ नवरि नो सम्मं ॥९२२१॥ एवंविहं च माया-सल्लमऽणुल्लूरिऊण तवनिरया। न सुहं पावंति फलं, चिरकालं पि हु किलिस्संता ॥९२२२॥ तेणं चिय तव्वसगा, सुचरियचिरकालदुक्करतवा वि । इत्थीभावं पत्ता, तवस्सिणो पीढमहपीढा ॥९२२३॥ तथाहि
किर पुव्वमाऽऽसि जिणउसमजीवु. वेजस्स पुत्तु नियकुलाईवु । निवमंतिसेट्ठिसत्थाहपुत्त, संजाय तस्स चनारि मित्त ॥
॥९२२४॥ सो नियवि साहु किमिकोढरखीणु, सुहधम्मझाणि निचल निलीणु । जायाऽणुकंषु तसु कयतिगिच्छु, अजिणिवि पुण्णसंचउ अतुच्छ ।। ॥९२२५॥
आउकखयम्मि कयपाणचाउ, सव्वन्नुधम्मरस भिन्नधाउ । चउहि पि वयस्सिहि सहुंरसुरत्तु, अच्चुत्तमु अच्चुयकप्पि पत्तु ।।
॥९२२६॥ अह जंबुदीवतिलओवमाए, वेसमणनयरिसमविन्भमाए। सिरिपुव्वविदेहसिरोमणीए, नामि पुरीए पुंडरीगिणीए ॥९२२७॥ सुररायपणयपयपंकयस्स, सिरिवइरसेणभूमिवइस्स । देवीए विमलगुणधारणीए, जयविस्सुयाए किर धारिणीए ॥९२२८॥ ते सग्गह पंच वि चविवि पुत्त, उप्पन्न अणोवमरूवजुत्त । अप्पडिमपरमगुणलच्छिसार, बुढिंच पत्त तेवरकुमार ॥९२२९॥
१ नियवि = दृष्ट्या । २ मुरन्तु = सुरत्वम् ।
॥७०७||