________________
संवेगरंगसाका
हीनजातिनिदेन |चित्रसंभूतयोः |मरणाय |गमनम्।
७०३॥
अह अन्नया पयट्टे, पुरीए तियचच्चरेसु मयणमहे । गिजंतीसुं विविहासु, चच्चरीसु पुरंधीहिं ॥९१६५॥ नच तेसुं तरुणी-यणेसु ते तत्थ चित्तसंभूया। नियचच्चरिमझगया, गाइउमञ्च्चतमाऽऽरद्धा ॥९१६६।। गेएणं नट्टेण य, अक्खित्तमणो जणो गओ तेसि । सव्वो वि समीवम्मि, विसेसओ पउरतरुणीजणो ॥९१६७॥ तत्तो ईसावसओ, चाउव्वेजाऽऽइपउरलोगेण । विनत्तो महिनाहो, देव ! पुरीए जणो सव्वो ॥९१६८।। एएहि पाणपुत्तेहि, संचरंतेहि मुक्कपरिसंकं । एगाऽऽगारो विहितो ति, तो नरेंदेण नगरीए ॥९१६९॥ तेसि पवेसो पडिसे-हिओ त्ति अवरम्मि नवरि पत्यावे । जायम्मि कोमुइमहे, अवगन्निय सासणं रणो ॥९१७०॥ लोलिदियत्तणेणं, कोऊहलओ य विहियसिंगारा । ते नगरीए पविट्ठा, ठाऊण य एगदेसम्मि ॥९१७१।। असुयकयमुहकोसा, हरिसेणं गाइउ समाढत्ता। परिवारिया य लोगेण, गेयअवहरियहियएण ॥९१७२॥ अच्चंतसुस्सरा के, इमे त्ति वत्थे मुहाओ अवणीए । विनाया ते एए, मायंगसुय ति कुविएण ॥९१७३॥ लोगेण तओ हण हण, हण त्ति परिजंपिरेण निस्सहूँ । सव्वत्तो पारद्वा, हतुं जट्टिगाऽऽइहिं ॥९१७४।। कहकहवि हम्ममाणा, विणिग्गया ते य नयरिमज्झाओ। संचितिउ पवत्ता, अञ्चत जायसंतावा ॥९१७५।। धी! अम्ह जीविएणं, रूवाऽइसमग्गगुणगणेणं पि। जे निंदियजाइवसा, एवं हीलापयं जाया ॥९१७६॥ तो वेरग्गोवगया, अकहित्ता सयणबंधवाऽईणं । मरणकयनिच्छया ते, दाहिणहुतं लहु पयट्टा ॥९१७७।। वचतेहि य तेहि, दिह्रो एगत्थ गिरिवरो तुंगो। मरणत्थमाऽऽरुहंतेहि, तत्थ एगत्थ सिहरम्मि ॥९१७८।।
॥७०३॥