________________
संवेग
रंगसाला
शीलस्य माहात्म्यम् ।
॥६८७॥
धण्णा सत्तहियाई, सुगंति धण्णा करेंति निसुयाई । धन्ना सोग्गइमग्गे, रमंति सीले गुणुप्पीले ॥८९४७॥ सन्नाणवायसहितो, सीलुजलिओ विगिट्ठतवजलणो। संसारमूलबीयं, दहइ दवऽग्गी व तणरासि ॥८९४८॥ निम्मलसीलधराणं, इहलोए चेव तह य परलोए । गउरवमुवेइ अप्पा, परमप्पा एस चेव ति ॥८९४९॥ अञ्चतमहाघोरा वि, आवया सच्चसंधणपरेहि। लीलाए नित्थरिजइ, सोच्छाई सीलबलिएहिं ॥८९५०॥ सीलसमलंकियाणं, मरणं पि वरं खु तकखणा चेव । चिरजीवियं पि मा पुण, सीलाऽलंकारचुकाणं ॥८९५१॥ वरमऽरिषरेसु भिकूखा, अभिकूखणं भमडिया सुसीलेणं । चक्कित्तणं पि मा पुण, परिमलियविसालसीलस्स ॥८९५२॥ गरुयगिरितुंगसिंगा, वरं खु विसमे कहि पि पडिऊण । दढकढिणपत्थरऽतो, अप्पा सयसिकरं नीओ ॥८९५३॥ परिकुवियफारफुकार-घोररुहिराऽरुणच्छिदुप्पेच्छे । वरमाहिमुइम्मि हत्थो, पकिखत्तो तिकूखदसणम्मि ॥८९५४॥ गयणविसप्पणदुप्पेच्छ-पचुरजालाकलावकलियम्मि । वरमऽप्पा पक्खित्तो, खयऽग्गिकुंडे पयंडम्मि ॥८९५५॥ मत्तकरिकरडपुडपाडणेक-दप्पिट्ठदुट्ठकेसरिणो। वरमाऽऽणणे पवेसो, सुतिकूखदबदाढकढिणम्मि ॥८९५६॥ मा पुण सुदीहकालं, परिवालियविमलसीलरयणस्स । हे बच्छ ! तए भवसुइ-कएण विहिओ परिचाओ ॥८९५७॥ सीलाऽलंकाराऽलं-किओ हु अधणो वि होइ जणपुजो। दुस्सीलो पुण धणवं-तओ वि सयणेसु वि न पुजो ॥८९५८॥
विमलं सीलं पालितगाण, चिरकालजीवियं होउ। पावाऽऽसत्ताणं पुण, न किंचि चिरजीवियव्वेण ॥८९५९।। Vा ता भो धम्मगुणाऽऽगर !, गरलं व वमित्तु दुट्ठसीलत्त । आराहणाकयमणो, ममहरहरिणककरविमलं ॥८९६०॥
॥६८७॥