________________
संवेगरंगसाला
||३९६ ।।
विहु अइयारो, पायं जं होड़ बहुअणिफलो | एत्थं पुण आहरणं, विन्नेयं सूरतेयनिवो तहाहि —
।।५१०१ ।।
॥५१०२ ।।
॥५१०४॥
पउमावईए पुरीए, विविहऽच्छेरयनिवासभूयांए । राया अहेसि नामेण, विस्सुओ सूरतेओ ि निक्कasपेमधरणी, नामेणं धारणी उसे भज्जा । तीए समं नरवणो, विसयसुहं भुजमाणस्स उचियसमयाऽणुरूवं, जणवयकज' च चिंतयंतस्स । धम्मत्थं पि हु परिभा - विरस्स वच्चति दियहाइ ॥ ५१०३ || अह एगम्म अवसरे, सुयसागरपारगो जयपसिद्धो । पुरबहिया उज्जाणे, एगो सूरी समोसरिओ सागमणं सोउ, राया पुरिपवरलोयपरियरियो । करिकंधराऽधिरूढो, सिरोवरि धरियसियछत्तो पासट्ठियतरुणीयण-करचालियचारुचामरुप्पीलो । सहरिसपुरपरिसप्पिर - मागहगिज' तगुणनिवहो अरिहंतधम्मसवणऽत्थ- माऽऽगओ तम्मि चेव उज्जाणे । नमिउ च सूरिचरणे, उचियपएसम्म आसीणो अह मुणिवरणा नाऊण, जोग्गयं सजलमेहगहीराए । वाणीए सुद्धसद्धम्म - देसणा काउमाऽऽरवा जहा
।।५१००॥
।।५१०५।।
॥५१०६ ॥ ॥ ५१०७॥
॥५१०८ ।।
।।५१०९ ।।
'परियट्टिऊण जीवा, सुचिरं भवसायरे अपारम्मि | कहकहवि कम्मलहुय-तणेण पावेति मणुयत्तं पत्ते वितम्मि हीण-तणेण खेत्तस्स हो ति निम्मा । पवरे वि तम्मि जाती - कुलवियला कि पकुव्वंति ||५११०॥ उत्तमजाकुला वि हु, रुवाऽरोग्गाऽऽइगुणगणविउत्ता । न खमंति किंपि काउ' छायापुरिस व्व सुहमत्थं ॥ ५१११ ।।
स्तोफा विचारस्य बहुअनिष्टफले सूरतेज नृपदृष्टान्तः ।
||३९६