SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला स्वगणे स्थानाय आचार्य प्रति ॥३५८॥ साधूनां प्रार्थना। न तहा जाग्गा गुरुपाय-पकयाऽऽराहणस्स न तहा य। पज्जतसमयसंसिय-संलेहणपमुहविहिकुसला ॥४५९९॥ तह वि य एगंतेणं, पराऽणुकंपापरेकचित्तेहि। परऽणुग्गहप्पहाणेहि, पत्थणाभंगभीरूहिं ॥४६००॥ तुब्भेहि नेव भयवं !, मोतुं उचिया जओ इमं जूहं । मज्झट्ठिएहिं रेहइ, अज्ज वि मे चलणकमलेहिं ॥४६०।ता कालचक्कनिवडण-कप्पेणं जापिएण पज्जतं । एएण चिंतिएण वि, तुम्हाणऽम्हं सुइट्ठाए ॥४६०२॥ इय तेहिं जपियम्मि, महुरगिराए गुरू वि वागरइ । हहो महाऽणुभावा!, परिणयअरिहंतवयणाण ॥४६०३॥ नियमइविहवविभाविय-जुत्ताज्जुत्ताण णेव तुम्हाणं । मणसा वि चिंतिउमिमं, जुत्त दूरे पयंपेउं ॥४६०४॥ को नाम किर सकन्नो, करेज्ज विकूखंभमुचियपकखे वि । अहवा किमिमं अरिहंत-भणियसमयम्मि नाऽणुमयं ॥४६०५॥ चिरपुरिसेहिं किवा, न सेवियं कि न कत्थ वि य दिट्ठ। किंच न पेच्छह पडुपवण-पहयधयवडचलं जीयं ॥४६०६।। जेणेवं निरऽवग्गह-मऽसदग्गहमऽणुसरित्तु वागरह । ता मा पडिकूलह सव्व-हा वि मह पत्थुयं अत्थं ॥४६०७॥ इच्चाऽऽइ गुरुगिरं निसुणि-उण तं विन्नविति पुण एवं । भयवं ! जइ वि हु एवं, तह वि अलं परगणगमेणं ॥४६०८॥ सगणे च्चिय कुणह समीहि-यऽत्यमेत्थ वि जमऽस्थि गीयत्था। पत्थुयकजसमत्था, निव्बूढभरा महामइणो ॥४६०९।। उच्छाहवुढिजणगा, निकपा मेवप्पडिभएसु । संविग्गा खतिखमा, सुविणीया साहुणो णेगे on एवं सुसाहुभणिओ, को वि हु तत्थेव वंछियं कुजा । निदिस्समाणगुणदोस-पखमऽभिविकिखउ अवरा ॥४६१।। १ बिक्वंभ = बिरोधम् । ॥३५८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy