________________
संवेगरंगसाला
॥२८६॥
हा अञ्जउत्त ! हा जिणवरिद - पयपउमपूयणाऽऽसत ! । हा सद्धम्ममहानिहि !, कत्थ गओ ? देहि पडिवयणं ॥ ३६७२ ॥ हा पावदइव ! धणसयण-गेहनासे वि किं न तुट्ठो सि । जमणञ्ज ! अञ्जउत्तो वि, निहणमिन्हि' समुवणीओ ||३६७३|| हे ताय ! सुयावच्छल ! हा हा हे जणणि ! निकवडपेमे । दुहजल हिनिवडियं कीस, निययधूयं उवेहेह || ३६७४ || इय सुचिरं विलवित्ता, निविडपरिस्समकिलामियसरीरा । करयलनि हित्तवयणा, सुतिक्खदुकुखं अणुहवंती ।। ३६७५ ।। तुरगपरिवाहणऽत्थं तत्थोवगएण सिरिउरनिवेण । दिट्ठा कह वि पियंकर - नामेणं चिन्तियं च इमं ॥३६७६॥ सावभट्ठा किमिमा, तियसबहू मयणविरहिया व रई । वणदेवया व विला-हराण रमणि व्व हो त्ति || ३६७७॥৷ विहियमणेण पुट्ठा य, सुयणु ! का तं सि १ किमिह आवससि ? । कत्तो य आगया ? कीस, वहसि संतावमेव' ति ।। ३६७८ ।। अह सुंदरी दीहुउह - मुक्कनिस्सासतरलिय गिराए । सोगबसमउर्लियऽच्छीए, जौंपियं भो महासत्त ! वसणपरं परनिव्वत्तणेक्क - पडुविहिविहाणवसगाए । मज्झ पउत्तीए अलं, इमाए दुहणिवहहेऊए आवइगया वि उत्तम - कूलप्पसूयत्तणेण नो एसा । साहिस्सइ नियवत्तं ति, चिंतिऊणं महीवडणा अणुणइऊणं मंजुल - गिराहि नीया कह पि नियगेहे । काराविया य गाढो - वरोहओ भोयणाऽऽइविहिं मणवंछियं च सव्वं, संपाss तीए मेहणीनाहो । अणुरागेणं सप्पुरिस - वित्तिभावेण य सया बि सम्माणदाणसप्पणय - संकहार जिय ति मुणमाणो । महुर गिराए नरेंदो, एगंते सुंदरि भणह
।।३६७९।।
॥३६८० ॥
॥३६८१||
॥ ३६८२ ॥
१ प्रेतैः = भूतैः मृतैः वा । २ गुल्मदोषेण ।
॥३६८३॥ ॥३६८४ ।।
नृप -
आगमनं
नृपकृतसत्कारः भोगप्रार्थना
च ।
॥२८६॥