________________
संवेगरंगसाला
छायाद्वारस्वरूपम् ।
॥२४२॥
भणियमुवस्सुइदारं, दारं छायाए सपयं तत्थ । छायं बहुभेयं पि हु, वोच्छं सामन्नओ चेव ॥३१०६॥ आउपरिन्नाणकए, सम्मं निकंपमणवईकाओ । पइदिवसं पि किर नरो, निरूवएजा नियं छायं ॥३१०७॥ सम्मं वियाणइत्ता, सरूवओ अप्पणो तणुच्छायं । सत्थनिदंसियविहिणा, सुहाऽसुहं तो वियाणेजा ॥३१०८॥ आयवदप्पणसलिलाऽऽइएसु, अंगाउ जा पडिएफलइ । संठाणमाणवन्ना-इएहि सा खलु पडिच्छाया ॥३१०९॥ सा होज जस्स सहसा, छिन्ना भिन्ना तहाऽऽउला सहसा । अहवूणा अहिया वा, संठाणपमाणवन्नेहिं ॥३११०॥ रज्जुसमाणाऽऽगारा व, जस्स कंठप्पइडिया छाया । लकिखजइ अकिरखाइ, खिपं कखद खयमिमो त्ति ॥३१११।। जलतीरठिओ पट्ठीए, कयरवी पेच्छिरो नियच्छायं । मिन्नठियउत्तिमंगं, जमगेहे गच्छइ हत्थं ॥३११२॥ असिरं व बहुसिरं वा, कि बहुणा पयइविसरिससरुवं । नियछायं जो पेच्छइ, हत्थं गच्छइ स जमगेहं ॥३११३॥ छाया जस्स न दीसइ, वियाण तजीवियं दस दिणाणि । छायादुगं च दीसइ, जइ ता दो चेव दिवसाणि ॥३११४।। अहवाअंतोमुहुत्तमेत्ते, दिवसे उदयाउ सम्ममुवउत्तो । अञ्चतसुईभूओ, पट्ठीए ठवेत्तु रविवि वं
॥३११५॥ अहिगयसुहाऽसुहकए, नेमित्ती निप्पकंपमऽप्पाणं । धारेतो थिरचित्तो, छायापुरिसं निरूवेजा ।३११६।। तत्थ जइ ता तमक्खय-सव्वंग पासए तया कुसलं । तप्पायाण पुण जइ. अदंसण ता विदेसगमो ॥३११७।। ऊरूण जुगे रोग, गुज्झे उ विणस्सए पिया नूणं । उयरे अत्थविणासो, हियए मच्चू अदीसंते ॥३११८।।
॥२४२॥