SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला हितशिक्षाउपदेशः। ॥१९९॥ सजो पमायखजोय-या वि विलसंति पत्तपहपसरा । वग्गई"कुवासणापंसु-लीण सत्यो १अणुप्पित्थो ॥२५३८॥ तह वच्छ ! दप्पदाह-जरो वि सिसिरोवयारनिरुवसमो । जलण्हाणाऽणुत्तारो, दढरागमलाऽवलेवो वि ॥२५३९।। तह विसयविसवियारो, अनिवारो मंततंतजंतागं । लच्छिमयंऽधत्तं पि हु, असज्झमंजणपओगाणं ॥२५४०॥ विसयसुहसन्निवाओ-भवा य निद्दा निसाऽवसाणे वि । अप्पडिबोहा इह वच्छ !, निच्छियं जायइ जणाणं ॥२५४१।। पुत्तय ! तुमंपि तरुणो, उदग्गसोहग्गसंगयसरीरो । पवरिस्सरियसणाहो य, नूणमाऽऽबालकालातो ॥२५४२।। अप्पडिमरूवभुयबल-साली विनाणनाणसंपन्नो । एवंगुणो य एएहि, चेव हीरिजसि गुणेहि ॥२५४३।। न जहा तह बट्टजसु, एकेको वि हु गुणो जओ एसि । दुविणयकारणं कि, पुणेसि सव्वेसि समवाओं ॥२५४४।। ता पुत्त! परित्थीपेच्छणम्मि, आजम्मचक्खुवियलेण । परमम्मजंपणम्मि, सया वि अच्चतमूएण ॥२५४५।। अस्सच्चवयणसवणे, बहिरेणं, पंगुणा कुसंचरणे । आलस्ससंगएणं, सब्बासु असिटुचेद्वासु . ॥२५४६।। पुन्वामिभासिणा पाणि-लोयपीडाविवजिणा णिच्च । वितहाभिर्णिवैसपरं-महेण गंभीरभावेण ॥२५४७॥ उचियमुदारत्तं पि य, समुव्यहंतेण परियणपिएण । लोगाणुवित्तिजुत्तेण, उजमंतेण धम्मम्मि ॥२५४८॥ सुमरंतेणं चिरपवर-पुरिसचरियाई तदणुसारेण । संचरमाणेण सया, वढेितेणं च कुलकित्ति ॥२५४९॥ गुणकित्तणं कुर्णतेण, , गुणिजणाणं पमोयमऽणुसमयं । धारेतेणं,धम्मिय-जणम्मि परिहारिणाऽऽणत्थे ॥२५५०|| १ अणुष्पित्यो = अत्रस्तः । ॥१९९॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy