________________
संवेगरंगसाला
।। १७८ ॥
।।२२७० ॥
॥२२७२॥
धम्मपवाए दाणं, पियणं अमयस्स' पवरनिहिगहणं । सव्वसुहसंचयारो, विजयपडायाए गहणं च परमं च सव्वकामिय-विञ्जामन्ताण साहणविहाणं । भवइ य विवेगसंगय-गुणन्नुयापयडणे च कयं तह तस्सुवस्सए संठियाण, साहूण गुणसमिद्धाणं । पायसमीवमुवागम्म, धम्मसवणं कुति जा जं जं च तदाऽऽयन्नण-पच्चागयचेयणा भवियसत्ता | धम्मकिरियासु निच्च, रमन्ति विविधासु जं च तहा ॥२२७१।। "पेडीया भत्ते, भद्दा उ दयाए जं च जहसत्ति' । मंसाऽऽसवाइणियमे, अन्ने पुण जं च संमत्ते संपावियसम्मत्ता य, जं परे परमभत्तिसंजुत्ता । मणहरजिणि 'द मंदिर - बिंबपइइऽचणाई जिणहरजत्ताईसु य, महूसवेसु सया पयट्टंति । जं जं च जिणप्पवयण - पभात्रणापमुह किच्चे य जं उज्जमंति केई. गिलाणसाहम्मियाऽऽड्कज्जेसु । जं च जिणाऽऽगमपोत्यय - लिहावणं केई कारिति जं के देसविरति', गिति जं च सव्वविरहं च । च विचितेसु तवो-कम्मेसु य के वि हु रमंति सव्वाण ताण तेहि, विहिजमाणाण पुन्नहेऊणं । साहूवस्तयदाया, निदिट्ठो मूलहेउ ति सो च्चिय राया सो चेव, रायमत्थयमणी स थिररजो । रज्जे जस्स जइजणो, विहरति अप्पडिहयप्पसरं ||२२७८ || रज्जे य सेसदेसाण, रायभूओ स चैव देसो वि । उबेहद आरियत, सुसाहुणो जत्थ विहरति देसे पुण नयरं सेम - नयरसिरसेहरं पवित्तं च । तं चिय चरंति निच, जत्थ गुणदढा महामृणिणो नगरे य पाडगो पाव - साडगो जइजणो जहि वसह । सो चिय धन्नो पुन्नो, सुन्नो अन्नोऽति मन्नेऽहं ॥२२८१ ॥
I
।।२२७९ ।।
॥२२८० ॥
41/813
A
૧ પરબ.
॥२२६८|| ॥ २२६९ ॥
॥२२७३॥
॥२२७४ ॥
॥२२७५ ।।
२२७६ ॥
॥२२७७॥
॥
वसतिदानस्य गुणाः, दातुः धन्यत्वं च ।
॥ १७८ ॥