________________
संवेगरंगसाला
वासाय वसतिमार्गणम्
॥७१॥
रेहन्ति जम्मि पल्लव-पसाहिया साहिणो महीवट्ठ । अवगुंठियं व छाइ, निरंतरं हरियपडएण ॥८८३॥ गिरिसिहरेहितो तुंग-लोलकल्लोलरबनिहेण जहिं । गिम्हं व सवंतीओ, महानईओ पलोट्टति ॥८८४॥ जम्मि य पउरजलाउल-महिमंडलदुग्गमग्गपरिभग्गा । दुराउ च्चिय सुमरिय-दइया पहिया नियतंति ॥८८५।। इय एवंविहरूवं, वरिसायालं पलोइउ सूरी । समणे सुगुणपहाणे, महुरगिराए इमं भणइ
॥८८६॥ भो भो महाणुभावा !, उब्भिन्नतणंकुरा मही जाया । कुंथुपिवीलियपउरा, ता एत्तो जुजइ न गंतु ॥८८७।। जम्हा जिणेहिं कहिया, सारो धम्मस्स एत्थ जीवदया। तबिरहम्मि य दिकूखा, निरत्थिया कुनिवसेव व्य ।।८८८।। एत्तो च्चिय वासासं, सुप्पडिलीणंगुवंगवावारा । कुम्मु व्व महामुणिगो, एगट्ठाणम्मि दिवसंति ता जामो पल्लीए, इमाए किर एत्थ वंकचूलि ति । विमलजसभूवइसुओ, सुम्मइ मिल्लाण नाहो ति ॥८९०॥ तं मग्गित्ता वसहि, अइलंघेमो इमं वरिसयालं । एवं च निक्कलंक, अणुचिण होइ सामण्णं ॥८९१॥ पडिवन्नं समणेहि, तओ गया बंकचूलिणो गेहे । गब्बुग्गीवेण मणाग-मेत्तयं तेण पणिवइया ॥८९२॥ दिन्नासीसेण य मुणिवरेण, भणिय अहो महाभाग ! । अम्हे सत्थ-भट्ठा, संपइ गंतु च असमत्था ॥८९३॥ जिणसासणसवरराय-हंसनरनाहविमलजसपुतं । सोऊण तुम इहई, समागया ता महाभाग ! ॥८९४॥ उवणेहि किपि वसहि, चाउम्मासं जहा इह वसामो । पयमेत्तं पि न गंतु, कप्पइ एत्तो तवस्सीणं ॥८९५॥ अह पावपरिगएण वि, अणजसंगइसमुत्थदोसाओ । तेणं भणियं भयवं !, नो वसिउं जुजए एत्थ ॥८९६।।
॥७॥