________________
दानप्रदीपे
॥ ४ ॥
%%
तद्गतगुरूपदेशेऽल्पदानविषयिकं भद्रातिभद्रयोर्ज्ञातम् १०७
अष्टमप्रकाशः
धर्मोपष्टम्भदाने पञ्चमपानदानकल्प्याकल्प्यादिस्वरूपनिरूपणम् सुपात्रपानदाने रत्नपालनृपचरित्रम् तदन्तर्गतशीलविषये धनश्रीज्ञातम् ...
नवमप्रकाशः
...
| धर्मोपष्टम्भदाने षष्ठ भेषजदान स्वरूपवर्णनम् एतद्विषये धनदेवधनदत्तयो र्निदर्शनम् दशमप्रकाशः
धर्मोपग्रहदाने सप्तमवस्त्रदानस्वरूपोपदर्शनम्
एतद्विषये ध्वजभुजङ्गमोदाहरणम्
...
:::::3
...
एकादशप्रकाशः
| धर्मोपग्रह दानेऽष्टमसुपात्रपात्रदानस्वरूपवर्णनम्
११३
११४
१२१
१३८
१३९
१५५
१५६
१७३
तदुपरि धनपतिनिदर्शनम् तदन्तर्गतमित्रचतुष्ककथानकम्
...
::
⠀⠀⠀
द्वादशप्रकाशः
१७९
१७९ १८०
१८२
१८३
सुपात्रदाने गुणदोषस्वरूपवर्णनम् अनाशंसाशंसादाने द्वयोर्जरत्योर्ज्ञातम् अनाशंसादाने यक्षश्रेष्ठिधनश्रेष्ठिनोर्ज्ञातम् अनादरादरदान स्वरूपोपदर्शनम् अत्रार्थे वृकोदरजीर्णश्रेष्ठि अभिनवश्रेष्ठिनां ज्ञातम् अनादरादरदानविषये निधिदेवभोगदेवयोरराख्यानम् १८४ अनुतापाननुतापस्वरूपवर्णनम् एतद्विषये सुधनमदनयोर्निदर्शनम् विलम्बदाने कृतपुण्यनिदर्शनम् गर्वदान स्वरूपोद्भावनम् एतद्विषये नन्दधनदयोर्निदर्शनम्
१८७
१८७
१९० ४ ॥ ४ ॥
१९४ १९५
१७३ १७५
:::
अनुक्रम - णिका ।