SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ॥ ६० ॥ तत्रानुयायिन पत्नीं निवर्त्य प्रीणितां गिरा । अयं विनिद्र एवास्त सुप्तो देवकुले क्वचित् ॥ ६१ ॥ इतश्च तत्र वास्तव्या काचिदिभ्य कुटुम्बिनी । स्थविरा वर्त्तते तस्याः सूनुः सूनुर्विनाकृतः ॥ ६२ ॥ विपेदेऽम्बुनिधौ पोतभङ्गादुत्पात - संभवात् । मा गाद्राजकुले लक्ष्मीरिति वार्त्ता निगोप्य ताम् ॥ ६३ ॥ सार्थं तमेत्य सा किश्चिद्ध्यात्वा तद्रूपविस्मिता । कृतपुण्यकमुत्थाप्य निनाय निजमन्दिरम् ॥ ६४ ॥ त्रिभिर्विशेषकम् ॥ कैषा वर्षीयसी कुत्र किमर्थं मां नयत्यहो ! । इत्येष विस्मयोन्मेषं नीयमानो दधौ हृदि ॥ ६५ ॥ स्नुषाचतुष्टयस्यापि पश्यतो धूर्त्तनिस्त्रपा । सा तस्य कण्ठमालम्ब्य रुदत्येवमवोचत ॥ ६६ ॥ हा वत्स ! स्वच्छवात्सल्य ! विहाय निजमातरम् । एतावन्ति दिनानि त्वं क्व गतोऽसि क्व च स्थितः ॥६७॥ जहृषे जातमात्रस्त्वं पुत्र ! केनापि पापिना । अहं प्रत्यभिजानीहि तवाम्बाऽस्मि न संशयः ॥ ६८ ॥ अर्थतो नामतश्चापि श्रीनिवासोऽसि वत्सल ! । त्वद्वियोगदवाग्निम चिरकालमतीतपत् ॥ ६९ ॥ संगमोऽद्यैव दैवज्ञैः सदैव फलशालिना । | कल्पद्रुणा निशि स्वप्नदृष्टेन च तवोदितः ॥ ७० ॥ सार्थेऽस्मिन् वीक्षमाणाऽहं लेभे त्वामद्य दुर्लभम् । भाग्यैरुज्जागरैरद्य फलिता मे मनोरथाः ॥ ७१ ॥ साम्प्रतं च तव ज्येष्ठसोदरस्य विपत्तितः । तव संपत्तितश्चापमद्वैतं शोकहर्षयोः ॥ ७२ ॥ अमूर्वध्वश्चतस्रोऽमूः श्रियश्चानन्यसंश्रयाः । भवन्तमुपतिष्ठन्ते महाम्भोधिमिवापगाः ॥ ७३ ॥ तदेतासामसामान्यलावण्यातिशयस्पृशाम् । स्त्रीणां श्रीणां च भोगेन सुभगङ्करणो भव ॥ ७४ ॥ इत्याकयक्तिवैचित्र्यमेतस्याः कृतपुण्यकः । विस्फुरद्विस्मयस्मेर चेतोवृत्तिरचिन्तयत् ॥ ७५ ॥ श्रियः स्त्रियश्च प्रत्यक्षं स्वयंवरमिदं द्वयम् । उपस्थितं मनोव्योमप्रसूनैः किं विकल्पनैः ॥ ७६ ॥ ततस्तामवदन्मातर्न स्मरामि किमप्यहम् । स्थविराऽसि त्वमेवेत्यमितिहासं प्रगल्भसे ॥ ७७ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy