SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ पा. स्तो० ! ॥१८२॥ मध्यमैकवचनम् - यस्मादेनसः पापात् नवे नवे क्लेशो भवतीतिशेषः ॥ ७ ॥ सुधान्धसां गुरुः पारं येषां नाप समायुषा तान् गुणान् पार्श्वदेवस्य कमो वक्तुं नरः कथम् ॥ ८ ॥ सुधेति-सुधाऽमृतमन्धोऽन्नं येषां तेषां देवानां गुरुः बृहस्पतिः येषां गुणानां पारं तीरं समायुषा संपूर्णेन जीवितेन न प न लेने तान् पार्श्वदेवस्य गुणान् वक्तुं नरः कथं क्षमः शक्तः नवेदितिशेषः ॥ ८ ॥ इति श्रीमान् जिनः पार्श्वे जीरावली पुरीप्रभुः ॥ फणितः पार्श्वचन्द्रेण नूयाद् भूरिविनूतये ॥ ए ॥ इतीति- स्पष्टार्थः नवरं फषितः स्तुतः इति ॥ ए ॥ इतिश्री जैनाचार्य श्री पार्श्वचन्द्रसूरिराजकृतं पार्श्वनाथस्तोत्रं संपूर्णम् पा. स्तो० ॥१८२॥
SR No.600329
Book TitleSurdipikadi Prakaran Sangraha
Original Sutra AuthorN/A
AuthorPurvacharyadi, Mangaldas Lalubhai
PublisherMangaldas Lalubhai
Publication Year1913
Total Pages412
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy