________________
पा. स्तो० !
॥१८२॥
मध्यमैकवचनम् - यस्मादेनसः पापात् नवे नवे क्लेशो भवतीतिशेषः ॥ ७ ॥ सुधान्धसां गुरुः पारं येषां नाप समायुषा
तान् गुणान् पार्श्वदेवस्य कमो वक्तुं नरः कथम् ॥ ८ ॥ सुधेति-सुधाऽमृतमन्धोऽन्नं येषां तेषां देवानां गुरुः बृहस्पतिः येषां गुणानां पारं तीरं समायुषा संपूर्णेन जीवितेन न प न लेने तान् पार्श्वदेवस्य गुणान् वक्तुं नरः कथं क्षमः शक्तः नवेदितिशेषः ॥ ८ ॥
इति श्रीमान् जिनः पार्श्वे जीरावली पुरीप्रभुः ॥ फणितः पार्श्वचन्द्रेण नूयाद् भूरिविनूतये ॥ ए ॥ इतीति- स्पष्टार्थः नवरं फषितः स्तुतः इति ॥ ए ॥
इतिश्री जैनाचार्य श्री पार्श्वचन्द्रसूरिराजकृतं पार्श्वनाथस्तोत्रं संपूर्णम्
पा. स्तो०
॥१८२॥