SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीसंतरिक्ष पार्श्वनाथ महापूरनविधि /२८ 卐卐' FEANIA Pitm ANMAnumpal JUNEPAL MINA swwwini Prolina S HALTERIHAR swiumma Sunni TOMuINAMI દશ દિપાલ પૂજન સજોડે યંત્રમાં અષ્ટપ્રકારી પૂજા અથવા કુસુમાંજલી. માંડલામાં વર્ગ પ્રમાણે ફળ-નૈવેધ મૂકવા અથવા દશ ફળ-નૈવેદ્ય મૂકવા. (शार्दूलविक्रीडितम्) दिक्पाला: सकला अपि प्रतिदिशं स्वं स्वं बलं वाहनं,शस्त्रं हस्तगतं विधाय भगवत्स्नात्रे जगदुर्लभे । आनंदोल्बणमानसा बहुगुणं पूजोपचारोच्चयं, संध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः ॥ मंत्र :- ॐ नम: सर्वेभ्यो दिक्पालेभ्य: शुद्धसम्यग्दृष्टिभ्य: सर्वजनपूजितेभ्य: ते सर्वेऽपि दिक्पाला: सायुधा: सवाहना: सपरिकरा इह श्रीअंतरिक्षपार्श्वनाथमहापूजाविधिमहोत्सवे अत्र आगच्छन्तु आगच्छन्तु स्वाहा । अत्र तिष्ठन्तु तिष्ठन्तु स्वाहा । अत्र पूजाबलिं गृह्णन्तु गृह्णन्तु स्वाहा ।। (A5 31) पायाने सुमानि ४२५l.(शार्दूलविक्रीडितम्) (1) पूर्व दिशाना स्वामि श्रीन्द्रिनु पूलन : सम्यक्त्वस्थिरचित्तचित्रितककुप्कोटीरकोटीपटत्, सङ्घस्योत्कट राजपट्टपदु तासौभाग्यभाग्याधिकं। दुर्लक्षप्रतिपक्षकक्षदहनज्वालावलीसंनिभं, भास्वद्भालनिभालयेन्द्र भगवत्स्नात्राभिषेकोत्सवम् ॥१॥ मा SAR FFRuina/ SWAMIRINA
SR No.600326
Book TitleAntriksha Parshwanath Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorSarvodaysagar, Udayratnasagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages44
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy