________________
श्री जैन व्रत विधि.
उपधान विधि.
नाणं पयासगं सोहो तवो संजमो अ गुत्तिधरो। तिण्हपि समायोगे मुस्को जिणसासणे भणिो ॥ १ ॥ भुक्तिकनी वरमाला, सुकृत जलाकर्षणे घटीमाला। साक्षादिव गुणमाला, माला परिधीयते धन्यैः ॥२॥
...........
.
इति उपधानप्रवेशविधि.