________________
उपधान
प्रत विधि
__ पछी सिद्धाणं युद्धाणं कही श्रीशांतिनाथ माराधनार्थ करेमिकाउस्सग्ग बंदणवत्तिपाए अन्नत्य कही एक लोगस्सनो काउस्सग्ग सागरवरगंभीरा सुधी करी पारी नमोऽर्हत् कही चोथी स्तुति कहेवी.
श्रीशान्तिः श्रुतशान्तिः, प्रशान्तिकोऽसावशान्तिमुपशान्तिम् ।
नयतु सदा यस्य पदाः, सुशान्तिदाः सन्तु सन्ति जने ॥ ४ ॥ पछी श्रीद्वादशांगी अाराधनार्थ करेमि काउस्सग्गं वंदणवत्तियाए, अन्नत्थ कही एक नवकारनो काउस्सग्ग करी नमोऽईत कही पांचमी स्तुति कहेवी.
___ सकलार्थसिद्धिसाधन-बीजोपाङ्गा सदा स्फुरदुपाङ्गा ।
भवतादनुपहतमहा-तमोऽपहा द्वादशाङ्गी वः ॥५॥ _पछी श्री श्रुतदेवता आराधनार्थ करेमि काउस्सगं अन्नत्य कही एक नवकारनो काउस्सग करी पारी नमोऽहं कही छठी स्तुति कहेवी.
वदवदति न वाग्वादिनि ? भगवति ! कः श्रुतसरस्वतिगमेच्छुः रङ्ग-त्तरङ्गमतिवरतरणिस्तुभ्यं नम इतीह ॥ ६ ॥
॥
२