________________
श्री जैन
प्रव्रज्याविधि.
बत विधि.
米米米米出杀决%%杀出长出器等光榮。
__ अहावरे दुच्चे भंते ! महव्वए मुसावायाओ वेरमणं सव्वं भंते ! मुसावायं पञ्चकामि से कोहा | वा लोहा वा भया वा हासा वा नेवसयं मुसं वइजा, नेवन्नेहिं मुसं वायाविजा, मुसं वयंते वि अन्नं न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि दुच्चे भंते ! महव्वए उवटिओमि सव्वाओ मुसावायाओ वेरमणं ॥ २ ॥ ।
अहावरे तच्चे भंते ! महत्वए अदिन्नादाणाओ वेरमणं सव्वं भंते ! अदिन्नादाणं पञ्चकामि से गामे वा नगरे वा रपणे वा, अप्पं वा बहुं वा अणुं वा थुलं वा चित्तमंत्तं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिज्जा नेवन्नहिं अदिन्नं गिहाविजा अदिन्नं गिण्हते वि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तच्चे भंते ! महव्वए उवाहोमि सव्वाओ अदिन्नादाणाओ वेरमणं ॥ ३ ॥