SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ बृहतक्रमः समवायांग सत्रे ॥९६॥ पहारप्राक्कालरुक्मिमहाहिमव - सौगन्धिकोपरितनाधस्तनान्ताबाधाः । ८९ ८३ गर्भापहारप्रादिनशीतलगणग णवरमण्डिकायुर्ऋषभभरतागारित्वानि । ८४ नरकावासर्षभभरतबाहुबलिब्रा हीसुन्दरीश्रेयांसत्रिपृष्ठायुःशक्रसामानिकबाह्यमेवञ्जनोच्चत्वह - रिरम्यकजीवापङ्कोपरितनाधस्तनान्ताबाधाभगवतीपदाग्रनागकुमारावासप्रकीर्णकयोनिपूर्वा दिगुणकारर्षभश्रमणविमानानि । ९२ ८५ आचारोद्देशधातकीमेरुरुचकन न्दनसौगन्धिकाधस्तनान्ताबाधा ९२ ८६ सुविधिगणगणधरसुपार्श्ववा - दिद्वितीयामध्यघनोदध्यधस्त - ९१ वयावृत्त्यप्रतिमाकालोदपरिक्षपनान्ताबाधाः । ९२, कुन्थ्ववधिज्ञान्यनायुर्गोत्रप्रक८७ मन्दरपूर्वादिगोस्तूपादिपश्चि - तयः । ...., मान्ताबाधाऽनाद्यन्त्यकर्मप्रकृति- ९२ प्रतिमेन्द्रभूत्यायुर्मन्दरमध्यगोमहाहिमवद्ाक्मकूटसोगन्धि- स्तूपादिपश्चिमान्ताबाधाः ९७ काधस्तनान्ताबाधाः । ९३ ९३ चन्द्रप्रभगणगणधरशान्तिचतु८८ महाग्रहदृष्टिवादसूत्रमन्दरगो - दशपूर्विसमाहोरात्रमण्डलानि। ,, स्तूपादिपूर्वान्ताबाधोत्तरदक्षि ९४ निषधनीलवज्जीवाऽजितावधिणायनचतुश्चत्वारिंशन्मण्डलदिवसरात्रिहानिवृद्धयः । ९४ शानिनः । ७ ९५ सुपार्श्वगणगणधरजम्बूद्वीपपाऋषभवीरनिर्वाणतृतीयतुर्यारकाबाधाहरिषेणचक्रित्वशान्त्या तालावाधालवणोद्वेधोत्सेधहानियः। कुन्थुमौर्यायूंषि । ९८ ९० शीतलोच्चत्वाजितशान्तिगणग- ९६ चक्रिग्रामवायुकुमारभवनदण्डा णधरस्वयम्भूविजयवृत्तवैताढ्य- ___द्यगुलाभ्यन्तरादिमुहर्त्तच्छायाः।९८ शिखरसौगन्धिकाधस्तनान्ता - ९७ मन्दरगोस्तूपादिपश्चिमान्ताबा - बाधाः । धोत्तरप्रकृतिहरिकेशागारत्त्वानि।९९ ९५
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy