SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ बृहत् श्रीसमवायांग सूत्रे मा ॥९४॥ ४७ अभ्यन्तरमण्डलचक्षुःस्पर्शाग्नि- । ५३ कुरुमहाहिमवद्रुक्मिजीवास-- भूत्यगारवासी। वत्सरपर्यायवीरानुत्तरगतान - ४८ चक्रिपत्तनधर्मगणगणधरसूर्य - गारसमूच्छिमोर परिसर्पस्थिविष्कम्भाः । तयः । ७२ । ४९ सप्तसप्तमिकाभिक्षाकुरुनरबाल- ५४ भरताद्युत्तमपुरुषनेमिच्छा - ___ कालत्रीन्द्रियस्थितयः । , स्थ्यवीरव्याकरणानन्तगणधराः।" ५० सुव्रतार्याः, अनन्तपुरुषोत्तमो- ५५ मल्ल्यायुर्मन्दरविजयादिद्वाराबाचत्वदीर्घवैताढ्यविष्कम्भलान्त धावीरान्त्यरात्र्यध्ययनप्रथमद्विकविमानतिमिस्राद्यायामकाञ्चन- तीयपृथिवीनरकावासदर्शनावरशिखरविष्कम्भाः । , णादिप्रकृतयः । ५१ ब्रह्मचर्योद्देशचमरवलिसभास्त - ५६ जम्बूनक्षत्रविमलगणगणधराः ।, ___ म्भसुप्रभायुदर्शनादिप्रकृतयः । ७१ ५७ गणिपिटकत्रयाध्ययनगोस्तूप - ५२ मोहनामगोस्तूपपूर्वान्तमहापा- पातालमध्यावाधाः मल्लिमनःपतालपश्चिमान्ताबाधा, ज्ञानावर र्यवज्ञानिमहाहिमवद्रुक्मिजीवाः७४ णादिप्रकृतिः, सौधर्मादिविमा- ५८ प्रथमादिनरकावासज्ञानावरणानानि । ७२ दिप्रकृतिगोस्तूपादिपश्चिमान्त पातालमध्याबाधाः । ५९ चन्द्रनुदिनसंभवागारवासम ल्ल्यवधिशानिनः । ६० सूर्यमण्डलमुहूर्तामोदकधारक विमलोच्चत्वबलिब्रह्मेन्द्रसामानिकसौधर्मेशानविमानानि । ७५ ६१ युगर्तुमासमेरुप्रथमकाण्डोच्चत्व चन्द्रसूर्यमण्डलभागाः । ६२ युगपूर्णिमादिवासुपूज्यगणगण धरचन्द्रदिनवृद्धिहानिप्रथमप्रस्तटाः प्रथमावलिकाविमान प्रस्तटाः । ६३ ऋषभराज्यहरिवर्षरम्यकबाल त्वनिषधनीलवत्सूर्योदयाः। ७७ ६४ अष्टाष्टमिकाभिक्षाऽसुरावासच मरसामानिकदधिमुखविष्कम्भ ७७
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy