SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्री बृहतक्रमः। . योनिसङ्ग्रहाण्डजादिगत्यागती, ६१२-१७ शक्रेशानशक्रसोमेशानवैश्र- । ६२८-३४ नारकाद्याः, प्रागभारान्ता स्थानांग-IN कर्मप्रकृतयः । ४१७ मणाग्रमहिषीमहाग्रहाः, तृणव गतयः, गङ्गादिद्वीपमानं, उल्का नस्पतयः चतुरिन्द्रियानारम्भा५९७ अपराधानालोचनालोचनकार मुखाद्यायामः, कालोदविष्कम्भः, सूत्रे णानि, तत्प्रत्याजातिवर्णनानि रम्भसंयमासंयमाः, प्राणादि अभ्यन्तरबाह्यपुष्करार्द्धविष्क-- च । ४२२ सूक्ष्माणि, भरतवंशसिद्धाः, पा म्भः, काकिणिरत्नमान, मागध५९८-६०० संवरासंवरौ, स्पर्शाः, र्श्वगणधराः । ४३० योजनधनूंषि । लोकस्थितिः। , ६१८-२१ सम्यग्दर्शनादीनि, उपमि | ६३५-४४ जम्ब्वायुच्चत्वादि, तिमिस्र| ६०१-३ गणिसम्पदः, महानिध्युञ्चत्वं, ताद्धाः, नेमियुगान्तकृद्भूमिः, वी गुहाधुच्चत्वं, जम्बूपूर्वपश्चिमसीसमितयः । रप्रवाजितनृपाः । । ४३२ तासीतोदोत्तरदक्षिणविजयत-- ६०४-६ आलोचनाप्रतीच्छकदायक- ६२२-२४ आहाराः, कृष्णराजीत द्राजधान्यः, उत्कृष्टपदजिनादयः, गुणाः, प्रायश्चित्तानि, मदत्संस्थाननामतत्स्थविमानतद्देव दीर्घवैताव्यतिमिनादिगुहाप्रभृस्थानानि । ४२५ स्थितिः, धर्मास्तिकायादिमध्य तिः, मेरुचूलामध्यविष्कम्भः, ६०७ एकात्मवाद्याद्यक्रियावादिनः । ४२७ प्रदेशाः । ४३३ धातकीवृक्षोच्चत्वादि, दिग्रह६०८-११ मौनादिनिमित्तानि, वचन- ६२५-२७ महापद्मप्रव्राज्यनृपाः, सि- स्तिकूटवेदिकोच्चत्वे महाहिमवविभक्तयः, छद्मस्थाशेयकेवलि द्धकृष्णाप्रमहिष्यः, वीर्यप्रवाद- दुक्मिरुचकदिक्कुमार्यः, तिर्यशेयाः, कुमारभृत्याद्यायुर्वेदाः । ४२९ | वस्तुचूलवस्तूनि । ४३४। गनिश्रोत्पन्नकल्पतदिन्द्रपारिया ४२३ ॥८५
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy