SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्री स्थानांग सूत्रे ॥ ८३ ॥ हाराजत्वं, पार्श्ववादिवासुपूज्यप्रव्रज्यापरिवारचन्द्रप्रभच्छाद्मस्थ्यमासाः त्रीन्द्रियानारम्भारम्भसंयमासंयमाः । ५२२-२४ जम्बूद्वीपाकर्मभूमिवर्षवर्षधरमन्दरदक्षिणोत्तरकूटमहाहदतद्देवीनदीपूर्वपश्चिमान्तरनद्यः, धातक्यादावपि च (५५) ऋतवः, अवमरात्रातिरात्राः । ५२५-२७ अर्थावग्रहाः, अवधिज्ञानानि, अवचनानि । ५२८-३२ कल्पप्रस्ताराः संयमपरिमन्थूनि, कल्पस्थितयः, वीरदीक्षामोक्षतपः सनत्कुमारमाहेन्द्रविमानशरीरमानम् । ५३३-३५ भोजनविषयोः परिणामाः, ३७० ३६८ ३७१ ३७५ संशयादिप्रश्नाः, चमरचञ्चेन्द्रस्थानमाघवतीसिद्धिविरहाः । ३७६ ५३६-३७ जातीनां निधत्ताद्यायूंषि, औदयिकादिभावाः ॥ ( संक्षेप्यासंक्षेप्यायुर्बन्धः, भावषकस्वरूपभेदाः ) | ५३८-४० उच्चारादिप्रतिक्रमणादीनि कृत्तिकाऽश्लेषातारकाः, पुद्गलचयनादिषट्प्रदेशिकादि च । ३७९ ३८२ ॥ इति षष्ठं स्थानकम् ॥ ५४१ गणापक्रमणकारणानि, सर्वधर्मरोचनादीनि । ५४२ एकदिग्लोकाभिगमादीनि विभंगज्ञानानि । ३८२ ३८५ । ५४३-४५ अण्डजादियोनिसङ्ग्रहतद्ग त्यागतयः, गणसङ्ग्रहासङ्ग्रह - स्थानानि, पिण्डपानैषणाऽवग्रहप्रतिमासप्तसप्तकमहाध्ययनससप्तमिकाभिक्षामानं च । ३८८ ५४६ पृथ्वीनोदध्यादितन्नामगोत्राणि । ५४७-५० बादरवाता. दीर्घादिसंस्थानानि, भयस्थानानि, छद्मस्थ केवलिनोचिह्नानि । ३९० ५५१ सप्रभेदमूलगोत्र भेदाः काश्य ३९० पाद्याः । ५५२ नैगमाद्या नया:, ( नयस्वरूपम् ) । ५५३ स्वरभेदः जीवाजीवनिश्रितत्वलक्षणग्राम सूर्च्छनायो निगमादि ३८९ ३९६ बृहत्क्रमः । ॥ ८३ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy