SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानांग सूत्रे ॥ ७६ ॥ २८०-२८१ १४-१८ आचार्यपरिणतादिचतुर्भङ्ग्यः (१८) वृषभहस्त्युपमया चतुर्भङ्ग्यः, (भद्रमन्दमितसंकीर्णहस्तिलक्षणानि ) । २०९ २८२ सप्रभेदानां हस्त्यादिविकथानां आक्षेपिण्यादिधर्मकथानां स्वरूपम् ( ३२ ) । २८३ - २८४ कृशकशशरीरज्ञानाद्युत्पतिचतुर्भङ्ग्यः, अतिशायिज्ञानोत्पादानुत्पादकारणानि । २१३ २८५ - २८८ महाप्रतिपदः संध्याः स्वाध्यायकालाश्च, आकाशप्रतिष्ठितादिलो कस्थितिः, तथानोतथाssत्मपरात्ततमोदमचतुर्भङ्ग्यः, उपसम्पदादि गर्हाः । २८६ आत्माऽलमृजुमार्गशङ्खधूमाग्नि च २१२ २१५ शिखावात्यवनखण्डौपम्येन पुरुष२१६/ स्त्रीचतुर्भङ्ग्य: ( १७ ) २९०-९१ निर्ग्रन्ध्यालापकारणानि, तमस्कायनामानि ( १२ ) तदावार्यकल्पाश्च । २१७ २१८ २९२ प्रकटप्रच्छन्नसेवाप्रत्युत्पन्ननिस्सरणनन्दीश्येनोपमपुरुषच - तुर्भङ्ग्यः (५) । २९३ वंशीमूलाद्युपमाभिर्मायामानलोभाः । २९४-२९५ संसारायुर्भवाः, अशनादिक उपस्करादिसंपन्नश्चाहारः । २२० २९६ सप्रभेदबन्धोपक्रमबन्धनोदीरणोपशमविपरिणामोपक्रमाल्पबहुकसंक्रमनिधत्तनिकाचनानां चातुर्विध्यम् । २१९ २२२ २९७ - २९९ द्रव्याद्येक कतिनामादिसर्वाः । ३०० - ३०२ १९ मानुषोत्तरकूटाः, सुषमसुषमामानं, अदेवकुरूत्तरकुर्वकर्मभूमिवृत्तवैताढ्यतदधिपमहाविदेहनिषधाद्युच्चत्त्ववक्षस्कार (१६) जघन्यपचक्रथादिमेरुवनाभिषेकशिलाचूलिकाविष्कम्भाः, धातक्यादावपि च । २२५ ३०३ - ६ जम्बूदीपद्वारतदधिपाः, अन्तरद्वीपा : (१८), पातालकलशतदधिपावासपर्वततद्देवानुवेलन्धरावासपर्वततद्देवलवणचन्द्रसूर्यनक्षत्रग्रहद्वारतदधिपाः, धातकीविष्कम्भाऽजम्बूद्वीपभरतादीनि (अन्तरद्वीपपातालक २२३ बृहत्क्रमः ॥ ॥ ७६ ॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy