SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आचारांगे बृहत्क्रमः।। ॥३८॥ ३६४ वस्त्रग्रहणधारणविधिः। ३९३ | ॥ इति वस्त्रैषणाध्ययनम् ॥ २-१-५॥ ३८० परप्रत्ययिकपीठादिना प्रातिहा- ३६५ वस्त्रार्थ दूरगमननिषेधः । . ३७५ पात्रग्रहणधरणविधिः । ३९९ | रिकसूच्यादिना परानिमन्त्रणम् ३६६ आधार्मिकप्रकारः । | ॥ षष्ठे प्रथमः ॥२-१-६-१॥ दानविधिश्च । ४०३ ३६७ साधुनिमित्तक्रीतधौतादिकव- ३७६ पात्रप्रत्युपेक्षणानन्तरं पिण्ड- ३८१ सपृथिवीकादौ स्थूणादौ ओलिखनिषेधः । ग्रहणम् । ४०० ३६८ बहुमूल्यवस्नग्रहणनिषेधः । ३९४ | ३७७ पात्रेषु पानकग्रहणविधिः ४०१ कादौ स्कन्धादौ सस्त्रीकादौ ३६९ वस्त्रप्रतिमाचतुष्कं, वस्त्रग्रहणविधिश्च षष्ठे द्वितीयः ॥२-१-६-२॥ गृहमध्यमार्गे परस्पराक्रोशादि मति गृहेऽवग्रहग्रहणनिषेधः। ४०४ ३७० साण्डादिकनिषेधः, अभिनव- ॥ इति पात्रषणाध्ययनम् ॥ २-१-६॥ वननिषेधः, मलापनयनार्थ | ३१९ नि० अवग्रहप्रतिमाया द्रव्या ॥ सप्तमे प्रथमः ॥ २-१-७-१ ॥ निषिद्धं तद्दानं च । ३९६ दिनिक्षेपचतुष्टयम् । ४०२ | ३८२ यथालन्दिकावग्रहे श्रवणादे३७१ धौतस्य प्रतापनविधिः। | ३२० निद्रव्याद्यवाहप्रतिपादनम् । छत्रादेरपरावर्तनम् । ॥ पञ्चमे प्रथमः ॥ २-१-५-१॥ |३२१ नि० भावावग्रहः ३८३ ईश्वानलशुनक्नेषु स्थान1 ३७२ वस्त्रधरणविधिः । ३९७ ३२२ नि० ग्रहणावग्रहः । विधिः । ४०५ ३७३ प्रातिहारिकोपहतवस्त्रविधिः। ।३७८ अदत्तादाननिषेधः, छत्रादीना ३८४ अवग्रहभेदसप्तकम् ३७४ वर्णान्तराद्यकरणं स्तेनादिप्र मनुज्ञाप्य ग्रहणं च । ३८५ देवेन्द्राद्यवग्रहाः । ४०६ सङ्गेऽगोपनं च । ३९८ | ३७९ अवग्रहयाचनविधिः, तत्रागत- ॥ सप्तमे द्वितीयः ॥ २-१-७-२॥ ॥ पञ्चमे द्वितीयः ॥ २-१-५-२॥ । प्राघूर्णकसाधुविधिश्च । । ॥ इत्यवग्रहप्रतिमाऽध्ययनम् ॥२-१-७॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy