SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ बृहत्क्रमः आचाराने २३४ भिक्षार्थ प्रवेष्टव्यकुलानि । लगमनाभाचे निमित्तम् । ३३३ | ॥प्रथमे पञ्चमः ॥ २-१-१-५॥ २३५ समवायाद्यशनादिप्रतिषेधः । ३२८ | २४४ अजुगुप्सितेष्वपि दोषदर्श- | २५४ कुक्कुटादिप्राण्यन्तरायभयाद् ॥ ३३॥ २३६ अन्यग्रामसङ्खड्याहारादिप्र नात्प्रवेशप्रतिषेधः। गृहप्रवेशप्रतिषेधः। तिषेधः, पूर्वप्रवृत्तगमनेन परि- | ॥प्रथमे तृतीयः ॥ २-३-१-३॥ | २५९ गृहपतिकुलप्रविष्टस्य साधोपाट्यागतग्रामे सडिज्ञानेs- | २४५ मांसादिसङ्खडीप्रतिषेधः । ३३४ | विधिः । ३४३ न्यदिग्गमनं, तन्निमित्तं ग- २४६ दुह्यमानगोप्रेक्षणे भिक्षार्थ ॥ प्रथमे षष्ठः ॥ २-१-१-६॥ च्छतः साधूनुद्दिश्य गृहस्थस्य प्रवेशप्रतिषेधः । ३३५ | २६० मालाहृताहारप्रतिषेधः । ३४४ वसतिकरणप्रकारश्च । ३२९ | २४७ प्राघूर्णकभिक्षोराहारविधिः । ३३६ | २६१ पृथिवीकायावलिप्ताहारप्रतिषेधः । N ॥ प्रथमे द्वितीयः ॥२-१-१-२॥ ॥प्रथमे चतुर्थः ॥२-१-१-४॥ २६२ सूर्पादिना शीतीकृताहारप्रति षेधः । ३४५ २३७ सयड्याहारिदोषाः । ३३० | २४८ अग्रपिण्डादिप्रतिषेधः । " | २६३ वनस्पतित्रसकायप्रतिष्ठिता२३८ संखड्यां ऐहिकामुष्मिकापायश्च ,, | २४९ भिक्षाटनविधिः । ३३७ हारप्रतिषेधः । २३९ अन्यतरसइखड्याहारप्रतिषेधः३३१ | २५० मिक्षाथ प्रविष्टश्य पथ्युपयोगः ३३८ | २६४ पानकग्रहणविधिः । ३४६ N२४० ग्रामादिसङ्खडीप्रतिषेधः । २५१ भिक्षोः पिहितद्वारमुद्घाट्य प्र- प्रथमे सप्तमः ॥२-१-१-७॥ २४१ सामान्येन पिण्डशङ्का । ३३२ | वेशाप्रवेशविधिः । ३३८ | २६६ पानकविधिगतविशेषः । ३४७ N२४२ गच्छनिर्गताधिकारः ।। २५२ यथाविध्युद्घाट्य प्रविष्टस्य विधिः। | २६७ भक्तपानविशेषे रागाकरणीयत्वो. २४३ सर्वभण्डकसहितगृहपतिकु- | २५३ बहिरालोकस्थानप्रवेशप्रतिषेधः । । पदेशः। ३४८ ३३॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy