SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आचाराने बृहत्क्रमः॥ ॥२६॥ १४५ छको मैथुनाद्विरता, बालस्य | १४८ पूर्वपश्चाद्भावभिदुरादिधर्मत्वा- १५६ सम्यक्त्वमौनयोाप्तिः, अप्रद्वितीया बालता । च्छरीरस्य विरतपापस्याध्या मत्तस्यैव सम्यक्त्वमौने । २१३ । १४६ गृद्धः आरम्भी पापरतः एक सनम् । २०५ ॥पञ्चमे तृतीयः ॥ ५-३ ॥ चारी बहुक्रोधादिः अज्ञात- | १४९ शरीरासारतादर्शिनो न पर्य. धर्मो भवभ्रमी । २०१ टनम् । २०६ | १५७ अव्यक्तभिक्षोर्दुर्विहारता । | २४५ नि चारशब्दस्य निक्षेपाः (६) |१५० अविरतवादिनः परिग्रहवत्त्वम् २०७ | १५८ अज्ञस्य क्रोधमोहसंबाधभावाः, । एकार्थिकाश्च (३), द्रव्ये दारु- | १५१ परमचक्षुः पराक्रमी श्रुताद्य तद्दष्टिमुक्त्यादिमुनिः । २१५ सङ्कमादिः। २०२ ध्यात्मस्थता, प्रमत्तस्य बाह्य १५९ अप्रमत्तस्याकुट्टिकृतकर्म२४६ नि० क्षेत्रादिचारा; भावे प्रश विवेकः । २१६ त्वम् । २०८ ____स्ताप्रशस्तौ। ॥ पञ्चमे द्वितीयः ॥ ५-२॥ । १६० ज्ञानधर्मबाधितस्यावमोदरि२४७ नि० प्रश्नद्वारेण प्रशस्तभाव१५२ सन्धिक्षपणाय वीर्यम् । २०८ कादिः । २१७ चारः । २०३ १५३ पूर्वोत्थायिपश्चान्निपातिभङ्गस्व ॥ पञ्चमे चतुर्थः ॥ ५-४ ॥ २४८ नि० द्रव्यादिचारेषु यतेर्विशेषता । रूपम् । २०९ | १६१ हदवत्प्रतिपूर्ण उपशान्तरजा आ॥पञ्चमे प्रथमः ।।५-१ ॥ १५४ अकामोऽझञ्झो बाह्येन युध्येत २१० चार्यः । ( सम्पदष्टकम् ) २२० १४७ सन्धिदर्शी उत्थितः पृथकर्म- १५५ अन्तरारिषड्वर्गरिपुजयसाम- १६२ विचिकित्सकोऽसमाधिमान्बोज्ञाता विरतः । २०४ ग्रया दुखापत्वम् । २११ । धाबोधयोर्निर्वेदः भव्यत्वशङ्का २२१ ॥२६॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy