SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ हतक्रमः। श्री प्रश्नव्याकरणांगसूत्रे ॥१५६॥ भवभ्रमः २० । आश्रवपञ्चकनिगमनम् ४१ ८ ९८ ॥ परिग्रहाध्ययनम् ॥ ५॥ ॥ प्रथमः श्रुतस्कन्धः॥ २१-२३, ९-११ॐ संवरकथनप्र तिज्ञा० ९७, संवरद्वारोद्देशः १००, अहिंसोपोद्घात: १२७, महाव्रतस्वरूपं, अहिंसानामानि (६०)। २१, अहिंसास्वरूपं, तत्कारकाः, तीर्थकरावधिऋजुविपुलमतिपूर्वधराद्याः (८५), संयमः (१७) कोटिनवकं, चिकित्सादिलक्षणादिवन्दनमाननपूजनादिवर्जनं, यतनादियुक्तत्वं २२, भावनापञ्चकं, आलोच्य निमन्ध्य प्रमृज्य प्राण धारणार्थमाहारः, पीठादि (द- । दाता,बालादिवैयावृत्यसंस्कारी, ण्डकः) संयमवृद्धये, साधु तपस्विकुलगणसङ्घचैत्याद्यर्थस्वरूपम् २३ । ११३ | मुद्यमी, अप्रीतिमतः पीठफल॥ अहिंसाध्ययनम् ॥१॥ कादि (दण्डकं) न सेवते, २४ सत्यस्वरूपं, समुद्रोत्तरणादि- भावनापञ्चकम् ! महिमा, सावद्यवाग्वजन, नामा ॥ अस्तेयाध्ययनम् ॥३॥ ख्यातनिपातोपसर्गादियुतभाष- २७-१२-१४ ब्रह्मचर्यस्वरूपं, व्रणम् । ११८ ह्मचर्योत्कृष्टता १२-१४७, ब्रह्म२५ भावनापञ्चकं, क्षेत्रा (९) द्यर्थ । चारिवयंस्थानानि, भावनापमृषावादः । ञ्चकम् । १४२ ॥ सत्याध्ययनम् ॥ २॥ ॥ ब्रह्मचर्याध्ययनम् ॥ ४॥ २६ अदत्तादानस्वरूप, विस्मृताद्य- २८ एकासंयमाद्या एकोत्तराः । १४७ ग्रहणे, अप्रीतिमद्गृहाप्रवेशः, २९ अल्पादि, दासादि छत्रकादि अप्रीतिमतः पीठफलकादि (द पुष्पादिच अकल्प्यं, ओदनादीनां ण्डक ) वर्जन, पीठफलकाद्य संनिधेरकल्प्यता, उद्दिष्टादि-: सम्भोगितावर्जनं, उपध्यादि वर्जनं, कल्प्याहारादि, ( पात्र
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy