SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ बृहत्क्रमः॥ ज्ञातधर्म कथासूत्रे ॥१४५॥ ॥ इति १२ उदकज्ञातम् ॥ १०० दर्दुरदेवागमः,नन्दस्य श्रावकत्वं, साध्वदर्शनादिना मिथ्यात्वं, ज्येष्ठेऽष्टमभक्तपौषधः, तृषाऽभिभवः, पुष्करिणीखननविचारः, राजाऽनुज्ञा, पुष्करिणीवनखण्डचित्रसभामहानसशालाचिकित्सकशालाअलङ्कारिकसभाकरण,प्र शंसा। १०१-३२ षोडश रोगाः, उद्वलनादि भिरनुपशमः, पुष्करिणीमूर्छया दर्दुरता, प्रशंसा, स्मरणाजातिस्मृतिः, पूर्वप्रतिपन्नव्रताङ्गीकारः, षष्ठषष्ठाभिग्रहः, बन्दनाय गमनं, श्रेणिकराजाश्वेनाक्रमणं, सर्ववधादिप्रत्याख्यानम् । १८४ ॥ इति १३ द१रज्ञातम् ॥ १०२-५ तेतलिपुरं, कनकरथो देवः, प. द्मावती देवी, तेतलिरमात्यः, कलादो मूषिकारः, पोट्टिला पुत्री, अभ्यन्तरस्थानीयेन पुत्रीयाचना, सत्कार्य विसर्जनं, गत्वा पोट्टिः लादानं १०२, पुत्रव्यङ्गनं, अमात्याय कुमारार्पण, पोट्टिलाकृतं मृतदारिकादर्शन, कनकध्वजनामकरणं, १०३, अनिष्टया पोट्टिलया दानादिकारण १०४, सुव्रतार्थ्याऽऽगमनं, चूर्णयोगादिपृच्छा, धर्मकथा, श्राविकात्वम् १०५ । १०६-७ देवीभूतेनागमनस्य प्रतिज्ञा नात्प्रव्रज्याऽनुज्ञा, देवत्वं १०६, नृपमरणं,नृपयाच्आ,रहस्यकथनं अभिषेकः, अमात्योपकारनिवेदन, अर्धासनेनोपनिमंत्रणादि १०७ । १८९ | १०८-१० अबोधान्नृपरुष्टताकरणं, बाह्याभ्यन्तरपर्षदोरनादरः,तालपुटादिनाऽप्यमरणं,प्रपातहस्तिनद्यादिदर्शनं, प्रव्रज्याशरणाभिसन्धिः १०८, जातिस्मरणं, स्वयं महावतारोपः, चतुर्दशपूर्वाभिसमागमः, केवलं १०९, व्यन्तरकृती दुन्दुभिनादपुष्पवर्षों, कनकध्वजागमनं, द्वादश व्रतानि, तेतलिसिद्धि:११० । १९२ ॥ इति १४ तेतलिज्ञातम् ॥ १११ चम्पा, धन्यः, ईशानेऽहिच्छत्रा, ॥१४५॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy