SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ बृहत भगवत्यंग ॥१३९॥ शादिस्वप्नफलकथनं, ३ राज्य निवेदनं, वासगृहागमनम् । २४ १३ मेघदोहदः । २८ १४-१९ दोहदापूर्ती खेदः, दासचेटी नामग्रे मौनं, श्रेणिकाय कथनं, श्रेणिकोक्तिवपि मौनं, शपथशापन, दोहदकथनं दोहदपूरणप्रतिज्ञा १४, अभयकुमारागमनं, अनादरादि, अञ्जलीकरण, कारणपृच्छा, दोहदपूरणप्रतिज्ञा १५,स्वगृहे सिंहासने उपवेशनं, पूर्वसङ्गतिकदेवाराधनायाऽष्टमपौषधः, देवस्यासनचलनं, स्नेहेनागमनं १६, कृत्ययात्रा, दोहृदनिरूपणं, वैभारे मेघः, नगरशृङ्गारः, सेचनके धारिण्या आरोहः, आरामादिषु भ्रमणेन दोहदसंपूर्णता १७, देवसत्कारः, । २८ राज्याभिषेकः, कुत्रिकापणाद्रमेघोपसंहारः १८, गर्भपोषणम् जोहरणाद्यानयनं काश्यपाहानं, अलङ्कारः, शिविका, धान्याद्या२०-२४ मेघस्य जन्म, वर्धापन, कुल रोहः, शिबिकाया वहनं, गुणमर्यादा, मित्रज्ञात्यादिभोजनादि, शीले आगमः । नामस्थापनं, बालपालनं, द्वास २९ मेघस्यार्पणं, मातृदत्ताशीः। ६० प्ततिः कलाः २०, कलाचार्यसत्कारादि २१, मेघकुमाराय प्रा ३०-३१ आदीप्तो लोक इत्यादिकथ नेन प्रव्रज्यायाच्ञा, प्रव्रज्या,सासादः २२, सदाया अष्ट कन्याः २३, श्रीवीरागमादि २४। ४६ धुकर्त्तव्योपदेशः ३०, संस्तार करेणुभिरुद्वेगः, वीरपावं आ२५ मेघस्य निर्गमः, पञ्चविधोऽभि___ गमः, धर्मकथा । गमनम् ३१ । ६२ २६ गृहागमनं, धर्माकर्णननिवेदनं, ३२ मेघाभिप्रायनिवेदनं, वैताब्यगिउपबृंहा, दीक्षानुमतियाच्या रौ सुमेरुप्रभहस्तिनो वर्णनं, क्रीमातुः शोकः । ४८ डा, वनदवदर्शनं, पङ्कमजनं, वि२७ अनुकूलप्रतिकूलनिरोधः समा मध्यगिरी हस्ती, दावानलं दृष्ट्वा धाने च । जातिस्मरणं, मेरुप्रभ इति नाम, NO ॥१३९॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy