SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ हत्क्रममा भगवत्यंग ।१२१॥ व्यन्तरादिभावदेवाल्पबहुत्वम् सक्लेशविशुद्धिभ्यां लेश्यापरी- ऐन्द्रयादिप्रवहदिकप्रदशादिख- | ४६५ । ५८७ णामः ४७१ । ६०१ रूपम् ४७९ । ६०८ ॥ द्वादशे नवमः ॥ ॥ प्रयोदशे प्रथमः ॥ | ४८०-७४लिपश्चास्तिकायोपकाराः, कोटि४६६-६७ द्रव्यकषाययोगोपयोगज्ञान- | ४७२ सङ्ख्यातादिविस्तृतदेवावासेपू- सहनमपि मायात् ७४७-४८०६०९ | दर्शनचारित्रवीर्यात्मनां परस्पर- त्पत्तिसङ्ख्यादिविचारः। ६०४ | ४८१-८३ धर्मास्तिकायादिप्रदेशस्पसत्त्वमल्पबहुत्वं च ४६६, आत्म ॥ त्रयोदशे द्वितीयः ॥ र्शविचारः ४८१, जीवास्तिकायज्ञानादीनां भेदाभेदौ ४६७ । ५९२ ४७३ प्रविचारणाऽतिदेशः । ६०४ पुद्गलास्तिकायपरमाण्वादेः प्रदे४६८ रत्नप्रभादीनामात्मना आत्मादि शस्पर्शावगाहविचारः ४८२, ॥ त्रयोदशे तृतीयः ॥ विकल्पाः । षट्कायावगाहविचारः४८३ । ६१५ | ४७४ पृथिवीनां महत्तादि, महाकर्म॥ द्वादशे दशमः ॥ ४८४ दीपप्रभावन धर्मास्तिकायादित्वादिमहधिकत्वादिविचारः। ६०६ वासनादिशक्तिः । ६१६ ॥ द्वादशं शतकम् ॥ ४७५-७९ नारकाणां पृथिव्यादिस्पर्श- | ४८५ लोको बहुसमः सर्ववैग्रहिक७३१ उद्देशक (१०) सङ्ग्रहणी । ५९६ वेदना ४७५. रत्नप्रभादिलघु स्थाने । ४६९-७१ सङ्ख्यातादिविस्तृतनरका महत्त्वविचारातिदेशः ४७६. ४८६ तिर्यगादिलोकसंस्थानाल्पब - द्यावासेषु उत्पादलेश्याकृष्णपक्षी- रत्नप्रभादिषु पृथ्वीकायादेर्मयादि (३९) द्वारविचारः ४६९, रणादरतिदेशः ४७७, लोका ॥ त्रयोदशे चतुर्थः ॥ सम्यग्दृष्यादिविचारः ४७०, धऊर्ध्वतिर्यग्लोकमध्य ४७८, ४८७ नारकादीनामाहारातिदेशः ।६१६ ५९६ ॥१२
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy