SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यंग- स्त्रे | ॥११५॥ ॥ अष्टमे षष्ठः ॥ ३३६-३३७ दीयमानस्य दत्तत्वान्नाद त्तादानं, देशंदेशेन वजनान्न हिंसाः, इत्यन्ययूथिकान् प्रतिहत्य स्थविरा गतिप्रपाताध्ययनं जगुः ३३६, गतिप्रपातातिदेशः ३३७ । ३८२ ॥ अष्टमे सप्तमः ॥ ३३८ गुरुगतिसमूहानुकम्पाश्रुतभावप्रत्यनीकाः । ३८३ ३३९-३४१ आगमादिः पञ्चविधो व्यवहारः ३३९, ईर्यापथिकसाम्परायिकबन्धे वेदनाकालानां साद्यनादिना देशसर्वाभ्यां च विचारः रु. ४०-३४१ । ३८८ | ३४२ ५८-५९७ कर्मप्रकृत्यादिषु प रीषहावतारः, वेदनीयपरीषहाः सयोगसद्व्यतया प्रमादप्रत्य बृहत्क्रमा ५८, मोहपरीषहाः ५९ । ३९२ यात्कर्मयोगमवायूंषि प्रतीत्यश३४३ सूर्यस्योद्गमनादौ दूरमूलदश रीरप्रयोगबन्धः, देशसर्वबन्धनादिकारण, प्रत्युत्पन्नगमनप्र स्थित्यन्तराल्पबहुत्वानि । ४०४ भासनादि, तापक्षेत्रमानं. उप- |३४७ वैक्रियादिप्रयोगबन्धनिरूपणम्। ४०९/ पातविरहः । | ३४८ तैजसवन्धनिरूपणम् । ४१० ॥ अष्टमेऽष्टमः ॥ ३४८ कार्मणशरीरप्रयोगबन्धः, अष्ट- IN ३४४-३४५ प्रयोगविश्रसाबन्धौ ३४४, कर्मबन्धहेतवः, स्थित्यादि च । ४१२ अनादिविधसाबन्धो धर्मादेः, ३५० शरीराणां परस्परं बन्धाबन्धसादिर्वन्धनभाजनपरिणामः, त- देशसर्वबन्धविचारः । ४१३ ॥ स्थितिश्च ३४५ । ३९५ ३५१ देशसर्वाबन्धकानामल्पबहुत्व३४६ प्रयोगबन्धे सिद्धानां साद्यपर्य म् । (वन्धषत्रिंशिका)। ४१७ | वसितः, आलापनाश्रयणशरी ॥ अष्टमे नवमः ॥ रशरीरप्रयोगेषु सादिसपर्यव- | ३५२ केवलशीलादेरश्रेयस्कता, श्रुतसितः, शरीरबन्धे पूर्वप्रयोगे | शीलसंपन्नः सर्वाराधकः । ४१८ समवहतां प्रदेशानां, प्रत्युत्पन्ने ३५३ आराधनाया भेदास्तत्फलं च । ४२० केवलिसमुग्घातनिर्वृत्ती, वीर्य- ३५४ पुद्गलानां वर्णादिपरीणामाः। ४२० | ॥११५॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy