SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यंग - सूत्रे ॥१०२॥ ॥ प्रथमे चतुर्थः ॥ १-४ ॥ ४४-१४ नरकावासासुरावासवि मानसङ्ख्या । ४५-१५ नरकावासादिस्थितिस्थानेषु क्रोधोपयुक्तादि । ७२ ४६ अवगाहनाशरीरसंहननसंस्थानलेश्यासु क्रोधोपयुक्तादि । ४७ - १६६ दृष्टिज्ञानयोगोपयोगेषु क्रोधोपयुक्तादि । ४८-५० असुरकुमारावासेषु पृथिव्यादिस्थावरेषु विकलेन्द्रियादिषु च क्रोधोपयुक्तादिभङ्गाः । ७७ ॥ प्रथमे पञ्चमः ॥ ७८ ५१ सूर्यचक्षुः स्पर्शावभासनादि । ५२ लोकालोकोदकपोताद्यन्तस्पर्शना । ७९ ६८ ७० ७३ ५३ प्राणातिपातादिभिस्त्र्यादिदिक्षु आनुपूर्वीक्रिया । ५४-१८ लोकादिपूर्वपश्चाद्भावे रोइकप्रश्नः । ५५ आकाशप्रतिष्ठितादिलोकस्थितिः | ( बस्तिपूरणदृष्टान्तः ) । ५६ जीवपुद्गलानामन्योऽन्यबद्धत्वादि | ( हनौदृष्टान्तः ) ५७ सूक्ष्मस्नेहकायपतनम् | ॥ प्रथमे षष्ठः ॥ ५८ देश सर्वोत्पातादि । ५९ देशसर्वाहारोद्वर्त्तनादि । ६० विग्रहाविग्रहगत्यादि । ६१ इयादिप्रत्ययं देवानां च्यवने आ हाराभावः । ८० ८१ ર ८३ ૪ " ८५ ८६ 33 ६२ गर्भव्युत्क्रमे सेन्द्रियत्वादि। (गर्भाहारमात्र ङ्गपित्रङ्गतत्कालाः ) । ८८ ६३ गर्भगतस्य नारकदेवगत्युत्पादः, उत्तानकादिगर्भनिर्गमः, दूरूपा - दिकारणं च । ९० ॥ प्रथमे सप्तमः ॥ ६४ एकान्तबालस्य चतुर्गतिगमनम् ।” ६५ पण्डित - बालपण्डितयोर्गतिः । ९१ ६६-७० कूटपाशेऽग्निकाये इषौ च मृगाय निसृष्टे क्रियाप्रश्नः, कर्णायतेपुपुरुषवधेषु मृगवधे वैरक्रियाप्रश्नः, पुरुषवधे क्रियाप्रश्नः । ९४ ७१ जयपराजयकारणानि । ७२ सकरणाकरणवीयें । ॥ प्रथमेऽष्टमः ॥ 33 33 बृहत्क्रमः । ॥१०२॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy