SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ बृहत्क्रममा भगवत्यंग सूत्रे ॥१०॥ भगवतीसूत्रस्य विषयानुक्रमः ॥ सूत्राणि ८६९ सूत्रगाथा: ११४ मङ्गलम्, एतट्टीकाचूर्णिजीवा- ६ पर्षन्निर्गमधर्मकथापर्षत्प्रतिगम- रणवेदननिर्जरणत्रिकालिकोद्वर्त्तभिगमादिवृत्तिसंयोजनेन वि- नानि । नसंक्रमनिधत्तनिकाचनप्रश्नाः २५ | वरणप्रतिज्ञा, जयकुञ्जरोपमा, ७ गौतमवर्णनम् । १३ | १४ तैजसकामणग्रहणोदीरणवेदनव्याख्याप्रज्ञप्तिशब्दार्थः । ८ जातश्रद्धादिना चलचलितादि- निर्जराप्रश्नोत्तरे। १ पञ्चनमस्कारः (९) प्रश्नोत्तराणि । १६ १५-५ चलिताचलितादिकमब२ ब्राह्मीलिपिनमस्कारः । ९ चलचलितादीनामेकानेकार्थादि- न्धादि । १७ उद्देशक(१०)सङ्ग्रहगाथा । प्रश्नोत्तरे । १६ नारकादिदण्डकस्थित्याहारौ। ३१ ३ श्रुतनमस्कारः । १० नारकाणां स्थित्युच्छासाहा- १७ आत्मपरोभयारम्भानारम्भाः। ४ राजगृहगुणशीलश्रेणिकचेल्लणा राः (३९ द्वाराणि)। २३ (अप्रमत्ता अनारम्भाः )। ३३ ___ वर्णनम् (अतिदेशः)। ७ ११-१२-३0 पूर्वाहृतपुद्गलचयादि । २४ | ९८ इहपरोभयभविकज्ञानदर्शनचा५ वीरवर्णनं समवसरणान्तम् । १०/ १३-४ पुद्गलमेदचयनोपचयनोदी- । रित्रतपःसंयमप्रश्नोत्तरे । ३४ ॥१०॥
SR No.600309
Book TitleAngakaradi Laghu Bruhad Vishayanukramau
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages164
LanguageSanskrit
ClassificationManuscript & agam_index
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy