SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ विजयतेतरां श्रीमद्गणपतिद्वादशाङ्गात्मा. . विदितपूर्वमेतद्विपश्चितां यदुतागमवाचनाप्रकाशकारिण्या यथार्थाभिधानया आगमोदयसमित्या श्रीमजिनवरेन्द्रवदनविनिर्गतत्रिपदी. हिमवजातप्रभवः कोष्ठबुद्धिकत्वाद्यनन्यसाधारणगुणगणभृद्भिर्गणभृद्भिः रचित आगमनिचय ऐदंयुगीनश्रमणस्योपकृतये वाचनायां सौकर्याय च मुद्रापितः, मुद्रापिते च तस्मिन् उत्तमोत्तममुद्रणालयसत्कोत्तमोत्तमाक्षरैर्जातमस्त्येव समेषां पाठकाध्येतृविलोककानां शर्मानूनं, परं येषामन्यग्रन्थावलोकनेऽनेकत्र दुर्बोधा विषया अवमासेरंस्तेषां यथार्थतया तद्विषयमूलस्थानजिज्ञासापूरणाय सूत्राकारादिक्रमयुतो विषयानुक्रमोऽयमुपदीक्रियमाणो विदुषां करिष्यत्युपकारमसमं, विषयानुक्रमो लघुस्तावद् अध्ययनानामनुक्रमण महांस्तु विषयदर्शनपुरस्सरं वादादिस्थानविशेषसूचनयाऽलंकृतः, क्षन्तव्योऽपराधोत्र यत् मुद्रणसौकर्याय सर्वेषामागमानां स्वानि सूत्राणि स्वा गाथाश्चैकीकृताः, प्रति| वायं नियुक्तिगाथा भाष्यगाथा अपि च संमील्य विवक्षिताः, अन्यथा प्रतिस्थानं श्रुतस्कन्धाध्ययनोद्देशसूत्रगाथानां पृथक् पृथगंकन्यासेन नियुक्तिमूलभाष्यभाष्यध्यानशतकसंग्रहणीगाथादीनां पृथक्पृथगक्षरोपन्यासेन च गौरवं स्यात् , या च क्षतिर्मुद्रणे जाताऽकानां विहारादिना कारणेन तस्याः मार्जनाय चात्राकशुद्धिरादाववधृता लघ्वी महती च सा विलोकनीयाऽवश्यं, प्रारंभे दृष्टिगोचरीकार्यश्च संकेतसूचकोऽधिकारश्च सहैव तेन मुद्रापितो मतिमद्भिः, परशास्त्रगतसूत्रसूत्रगाथानियुक्तिभाष्यादिस्थानजिज्ञासायां अकारादिक्रमावलोककानां चोपकरिष्यति स्पष्टं विशिष्टाङ्कशुद्धिपत्रिकाऽकारादिक्रमस्य पुरतो मध्ये धृतेत्यर्थयन्ते आनन्दसागराः १९८४ पौषकृष्ण १३ शुक्रवासरे इडरदुर्ग. शान्तिं कृतः शान्तिजिनस्य मूर्त्या, दुर्गस्थ चैत्यालयमाश्रयन्त्या। अधिष्ठिते हीडरधानि एषा, प्रस्तावनाऽकारि जनावबुद्ध्यै ॥१॥ पसूचनयाऽलंकृतः, करिव्ययुपकारमसमं, विषयानुकतवा तद्विषयमूलस्थान जिज्ञासापूर USANDSAMROSAROSCOMSAMSK अति कृतः शान्तिजिनमत्यर्थयन्ते आनन्दसखानजिज्ञासायां अकारामाचरीकार्यश्च संकेतसवहारादिना है।
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy