SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ नन्यादिअनु. आव. ओघ. दश. पिण्ड. उत्त. | उत्तराध्य | यने चित्रसंभूति येषुकारिये ॥१७६॥ भतां विरतौ सुखं च चित्रराजाय| ४३६-४३७* क्षीणफलद्रुमपक्षिन्यायेन ४४४-४४५* जातिस्मृत्या पुत्रयोवैराग्यम् ।। शास्ति । ३८७ भोगा अनित्याः, त्यागेऽशक्तोऽपि ४४६-४४७* मोक्षामिकाङ्क्षिणोः तयोः पितु४२३-४२५* पूर्वभवान् दिष्ट्वा मोक्षहेतुदी धर्मस्थितो भावी देवस्त्वम् । ३९२ रापृच्छा। ३९८ क्षोपदेशः। ३८८ ४३८* आरम्भपरिग्रहसक्तस्त्वं गच्छाम्य- ४४८-४४९* सुतोत्पत्ती वेदाध्ययनादि कृत्वा हम् । (मुनिः) ४२६* अशाश्वते जीविते पुण्यभ्रष्टः शोचति। भवतमारण्यको(पिता) ३१९ |४३०* ब्रह्मदत्तस्याप्रतिष्ठाननरके गतिः। । ४२७-४२८* सिंहान्मृगवन्मरणे कर्मणि ४५०-४५५* वेदादीनामत्रातृता कामा अन३५४-३५८ ब्रह्मशेषवक्तव्यता । (गाथा चाशरणम् । ३८९ असंप्रदायाः). ३९३ र्थमूलाः, अनपेक्षितो मृत्युः। ४२९-४३०* द्विपदक्षेत्रगृहधनादेर्भिन्नता। ४४०* चित्रस्य मुक्तिः। (कुमारी) ४०१ ४३१* जरा वर्णहारिणी, मा कर्म कार्षीः ॥ इति चित्रसंशातीयाध्ययनम १३॥ ४५६* धनत्र (मुनिः) ३९० ॥ अथ इषुकारीयाध्ययनम् ॥ ४५७* आत्महिते धनादेर्निरर्थकता(कु०)। |४३२% भोगाः सङ्गकराः। ३५९.३७२ एषकारनिक्षेपा (प्रादिः । इषका-४५८*शरीरमात्रो जीवः । (पि०) ४०२ ४३३-४३५* अप्रतिक्रान्तनिदाना कामभो- रपूर्वभवादिः । (इषुकारकथा) ३९६ ४५९-४६१* नित्यजीवत्वबन्धयोः साधनम्, गमूर्छा, पङ्कमग्ननागवत्त्यागेऽस- ४४१-४४३* देवभवाद् इषुकारादीनामव- पूर्ववत्पापाकरणं सदुःखे गृहेऽरतिश्च मर्थः । ३९१ तारः ३९७ (कु०) ४०३ ACCESCOSCARSACRECONSCNCR ॥१७६ ॥ 4-56
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy