SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ नन्यादि सप्तके श्रीओघनि युक्ती . उपधिः आयतनं शुद्धिश्च. ॥ १५५॥ ७२९-७३० धर्मचर्मकोशकादीनि औपन- ॥अथानायतनवर्जनम् ॥ र्णा, मिन्नवर्गेऽष्टकर्णा, सिद्धावहिके गुरोः, प्रत्येकं दण्डयट्यौ। २१८७६४-७८२ अनायतनस्यैकार्थिकानि (४) सानाऽपि, तदेकार्थिकानि (८)। ७३१-७४१ यष्ट्यादिः (५), यष्टया लक्षणं, खरूपं, ततो हानिः, भावुकाभावु- ॥ इत्यालोचना ॥ तत्फलं, प्रयोजनं च। २१९ ७४२-७४७उपकारकमुपकरणं तद्धारणरीतिः। कस्वरूपम् । २२४ ॥ अथ विशुद्धिद्वारम् ॥ ७५४-७५५ प्रयोगेनातवटास्य न बन्धःजान्य-७८३-७८६ आयतने जिनगृहादि द्रव्ये, भावे ७९३-८०९ वैद्यदृष्टान्तेन जानतोऽपि गुरु ज्ञानिप्रमत्तानां हिंसास विशेषः।२२० ज्ञानादि, साधर्मिकादिस्थानमायतनं, पार्श्वे शुद्धिः, अज्ञानादिना प्रति७५५ आत्मैव हिंसाहिंसे, अप्रमत्तोऽहिं- तत्सेवाफलं च । २२४ सेवा, बालवदालोचना, दुर्लभबोसकः, पर इतरः। २२१ ॥ इत्यनायतनवर्जनम् ॥ ध्यनन्तसंसारित्वहेतुः शल्यं, नि:७५६-७५९ परिणामविशेषात् हिंसाविशेषः, ॥ अथ प्रतिसेवनाद्वारम् ॥ शल्यस्यासन्ना मुक्तिः । २२७ अन्यभावा मनोऽमनोरक्तादेः। ७६०-७६३ यतनायां विराधना निर्जराफला. ७८७-७८९ मूले (६) उत्तरे (३) च प्रति- ॥ इति विशुद्धिद्वारम् ॥ निश्चये परिणामःप्रमाणं, बाह्यकरणा सेवना, तदेकार्थिकानि (८) २२५८१०-८१२ सामाचार्या उपसंहारः फलं लसाश्चरणघातकाः, विधिमानाय- ॥ इति प्रतिसेवना॥ मानं च। तनम् । २२२ ॥ अथालोचनाद्वारम् ॥ ॥ इत्योपनियुक्तिबृहद्विषयानुक्रमः ॥ ॥ इत्युपधिनिरूपम् ॥ ७९०-७९२ दुःखक्षयार्थ विशुद्धिः, चतुष्क ॥१५५॥
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy