SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ नन्द्यादिसप्तके आवश्यके ॥ १४५ ॥ वा दीक्षितस्य कटिपट्टकादियतना, व्यवहारः, गुणयुक्सूत्रानध्यापनं, व्युत्सर्जनं, जड्डे मम्मणे च विधिः। ६२८ १३१६-५२ अचित्तसंयते गीतार्थेन परिष्ठा स्वाध्याय, शकुनाः, गतिः, अशिवे - ४२ ऽपवादः । ६३७ x. ३ नव ब्रह्मगुप्तयः । दशधा यतिधर्मः । १३५३-७० असंयते बाले, अचित्तवनीप- x४ (११) श्रावकप्रतिमाः । कादौ, नोमनुजस चित्ताचित्ते जलच- x५ (१२) साधुप्रतिमाः । रादौ, नोत्रसे आहारादौ, आधाक- x६ (१३) क्रियास्थानानि । र्मादौ त्रिः स्थानं श्रावणं, आचार्याद्य- १६ चोदसहिं भूमगामेहिं । ६४९ esजातं, नोआहारोपकरणे, वस्त्रे x७ (१४) भूतप्रामाः । रेखा पात्रे चीवरं (१प्र.) मूलोत्तर- ४८-९ (१४) गुणस्थानानि । शुद्ध एकं द्वे त्रीणि, उच्चारादौ छाया - x१०-११ (१५) परमाधार्मिकाः । दिग्द्वयं, अनुकूलेभ्यो दानम् । ६३९ x१२-१३ (१६) समयादीन्यध्ययनानि । ॥ इति पारिष्ठापनिका निर्युक्तिः ॥ x१४ सप्तदशविधः संयमः । x१५ (१८) अब्रह्माणि । पडि० छहिं जीव० लेश्यासु जम्बूखादकग्रामघातकट - x१६-१७ (१९) ज्ञाताध्ययनानि । ष्टान्तौ भयानि मदाश्च । ६४४ Ix१८-२० ( २० ) असमाधिस्थानानि । पने प्रतिलेखनादीनि द्वाराणि (१६), महाड प्रत्युपेक्षा (१ प्र.) दिक् तत्फलंच; अनन्तककाष्ठयोर्ग्रहणं, अविषादः, अधिष्ठाने विधिः, पुत्तलकविधिः, आचमनं तत्पथाऽनिवर्त्तनं, समा शय्या, ककारतकार करणं, अभिप्रामं शीर्ष, चिह्न, उत्थाने त्यागः, १५ २०८ प्रवेशे योगवृद्धिः, नामग्रहणे विधिः, ४१ अप्रदक्षिणत्वं कायोत्सर्गे विधिः क्षपणा ध्यानशतर्क पारि ष्ठापनि कानि. ।। १४५ ।।
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy