________________
नन्द्यादिसप्तके आवश्यके
॥ १४४ ॥
॥ अथ प्रतिक्रमणाध्ययनम् ॥ १२४३-४४ प्रतिक्रमणप्रति क्रमक प्रतिक्रान्तव्यानि आये त्रिकालिकं, द्वितीये प्रशस्तयोगवान् ५५१ | १२४५-५४ कृतिक्रमणैकार्थिकानि ( ८ ) प्रतिक्रमण प्रतिचरणा-परिहरणा-वारणानिवृत्ति - निन्दा-गर्दा शुद्धीनां निक्षेपाः, अध्वादिनिक्षेपा: ( ६ ) अध्वादिदृष्टा - न्ताः (८) ५५७
१२५५ अधिकमासे चूतोपालम्भः | १२५६ साध्यं साधनीयं समरे वा मर्त्तव्यम् ४ सू. १२५७-६० आलोचने आराधना, आद्या- ५ सू. न्तयोः सदा चारित्रे च द्वे, मध्यमा ६ सू. नामापन्ने चारित्रं चैकम् ५६२
१२६१-६३ दैवसिकरात्रिके
थिके, पाक्षिकचातुर्मासिकसांवत्स- ७ सू. रिकोत्तमार्थानि महात्रतानि भक्तप- ८ सू. रिज्ञा च यावत्कथिके, उच्चारादावित्व- ९ सू. रम् ५६३ | १०सू.
१२६४-८४ मिथ्यात्वासं यमकषाययोगेभ्यः
इच्छामि पडिक्कमिडं, इरिया० । इच्छामि पडिकमिडं पगाम० । ४७४ पडिक्कमामि गोयर० । ५७५ पडिकमामि चाउ० ( अतिक्रमादि )
५७६ संसाराद्वा भावप्रतिक्रमणं, गन्धर्वदत्त- ११सू. पडिकमामि एग० । ( दण्डगुप्तिषूदादृष्टान्ते क्रोधाया नागाः, विषोत्ता- हरणानि ) ५७७
रणे अनत्याहारादिविद्याप्रयोगः ५६४ १२सू. पडि० तीहिं सहेहिं । ( गौरवे मङ्गा३ सू. चत्तारि मंगलं सूत्रं चार्य:, ज्ञानादिप्रत्यनीकता, सज्ञातत्रः, विकथा: (१६) ५७९ ॥ अथ ध्यानशतकम् ॥ मङ्गलं प्रतिज्ञा च ( योगीश्वरः ) ५८२ ध्यानचि तयोर्लक्षणे, भावनानुप्रेक्षाचिन्ताचित्तानि ५८३
चत्तारि लोगुत्तमा सूत्रं चचारिसरणं सूत्रं
इच्छामि पडिक्कमिडं, जो मे देव० 1१ IR इत्वरयावत्क- १२८५ प्रतिषिद्धकरणादिषु प्रतिक्रमणम् ५७३
५६९
प्रतिक्रमणाध्यानशतकंच.
॥ १४४ ॥