SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ निष्पन्नः, विभागनिष्पन्ने समजावि (१) नोइन्द्रिये (३) अनुमाने पूर्ववत् १४७ वक्तव्यस्मः (३) २४३ . पुद्गलपरावर्त्तान्तं १७५ क्षतवर्णादिना शेषवत् ( कार्यकारण-१४८,१२३* अर्थाधिकाराः २४५ १३७,१०४-१०६* समयप्ररूपणा, आव- गुणावयवाशयैः) दृष्टसाधर्म्यवत् (सा-१४९,१२४* समवतारे नामाद्याः (६)२४७ लिकादि पल्योपमान्तं १८३ मान्यविशेषाभ्यां) (अतीताऽनागतव- ॥ अथ निक्षेपाधिकारः॥ |१३८,१०७-११०* उद्धाराद्धाक्षेत्रपल्यसा- समानाः) औपम्ये साधर्म्यवैधयें १५०,१२५-१३१* निक्षेपे ओधनामसूत्रागरोपमाणि। आगमे लौकिकलोकोत्सरौ सूत्रार्थो- लापकाः, ओघे अध्वयनाक्षीणायहै १३९,१११-११२* दण्डकेषु स्थितिः १८४ भये, दर्शने (४) चारित्रे (५) २२१ क्षपणानिक्षेपाः, नानि सामायिकठा १४०,११३७ सूक्ष्मतरक्षेत्रपल्यसागरी- १४५ नयप्रमाणे प्रस्थकवसतिप्रदेशदृष्टा- निक्षेपः, उरगाद्युपमाः (१२) २५७ पमाः १९२ न्ता: २२७ ॥ अनुगमाधिकारः॥ १४१ षट् द्रव्याणि १९३ |१४६,११९-१२२* संख्यायां नामस्थापना-१५१-१३२-१३* अनुगमे सूत्रानुगमनियु१४२ शरीरभेदा बद्धमुक्ताभ्यां दण्डकेषु२०९ द्रव्यौ (एकभविकादि) पम्यपरिमाण- तवनुगमौ, अन्त्ये निक्षेपोपोद्घात१४३ भावप्रमाणानि(३)गुणनयसंख्याः११० जाणणा (कालिकश्नुतादि) (सद- (२७) सूत्रस्पर्शाः (संहितादि)२६१ १४४,११४-११६* गुणा जीवा(८)ऽजीव- सदादिना) गणनाभावाः, जघन्य ॥ नयाधिकारः॥ योः, अजीवे वर्ण (५) गंध (२) रस- मध्यमोत्कृष्टानि संख्यातानि, परित्तयु-१५२-१३६-१४३* नये नैगमाद्याः, ज्ञान(५) स्पर्श (८) संस्थानानि (५) जीवे कअसंख्यासंख्येषु जघन्याद्याः, परि-- क्रिये च । २६७ ज्ञाने प्रत्यक्षादि (४) प्रत्यक्षे इन्द्रिय- तयुक्तानन्तानन्तकेषु जघन्वाचा:२४१ इति श्रीअनुयोगद्वाराणि RAGRAA ACANCE
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy