SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अनुयोग० ॥ १३३ ॥ ५९ ६० ६१ ६२ ६३ ६४ ६५ ६७ ६९ अध्ययननामानि अनुयोगनामानि च । अथ उपक्रमाधिकारः लौकिकोपक्रमाः (६) द्रव्ये व्यतिरिक्ते संचित्ताचित्तमिश्राः ४५ सचित्ते द्विपदचतुष्पदापदेषु परिकमणि नाशे च ४६ नटादिमागधान्तानां द्विपदः ७० ७१ अश्वादीनां चतुष्पदः आम्रादीनामपदः खन्धादीनामचित्तः स्थासकादियुक्ताश्वादेर्मिश्रः हलकुलिकादिः क्षेत्रस्योपक्रमः, नालि ४७ ७४ कादिभिः कालस्य ४८ भावे आगमनोआगमौ, नोआगमे ७५ ७३ षटूविंशतिभङ्गकीर्त्तनानि ५६ भङ्गकीर्त्तनप्रयोजनम् ५७ ७८ भङ्गदर्शनम् (२६) ५८ आनुपूर्वीद्रव्यसमवतारः ५९ प्रशस्ता प्रशस्तौ अप्रशस्ते ब्राह्मण्या- ७६ दीनां प्रशस्ते गुर्वादीनां (ब्राह्मणी- ७७ गणिकामात्यकथा ) ४९ शास्त्रीयोपक्रमे आनुपूर्वीनाम प्रमाण- ७९ वक्तव्यतार्थाधिकारसमावताराः ५१ ८०*८ अनुगमे सत्पदप्ररूपणाद्याः (९) ५९ नामाद्यानुपूर्व्यः (१०), आगमद्र- ८१-८९ सत्पद्प्ररूपणा, द्रव्यप्रमाणं क्षेत्रं व्यानुपूर्वी नोआगमद्रव्यानुपूर्वी, व्य- स्पर्शना काल: अंतरं भागो भावः तिरिक्ते औपनि धिक्यनौपनि धिकी द्रव्यप्रदेशोभयार्थैरल्पबहुत्वम् ६९ संग्रहानौपनिधिक्या अर्थपदप्ररूपणाद्याः (५) च नैगमव्यवहारयोः संप्रहस्य चा- ९० न्त्या ५२ अर्थ पद प्ररूपणा ७० आद्ययोः अर्थपदप्ररूपणाभङ्गकथ- ९१ नभङ्गदर्शन समवतारानुगमाः ५३ ९२ अर्थपदप्ररूपणा ५४ प्ररूपणाप्रयोजनं ५५ तत्प्रयोजनं भङ्गकीर्तनं तत्प्रयोजनं च | ९३-९४ भङ्गदर्शनं समवतारश्च ७१ ९५, ९* सत्पद प्ररूपणादीनि अष्टौ ७२ वृद्ध विष यानुक्रमः ॥ १३३ ॥
SR No.600306
Book TitleNandyadigathadyakaradiyuto Vishayanukram
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri
PublisherAgamoday Samiti
Publication Year1928
Total Pages374
LanguageSanskrit
ClassificationManuscript & agam_index
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy