________________
M कइया देहमि हेममालाए । दाहजरो असझो जाओ विजाण विविहाणं ॥ २२९ ॥ तो रजदेवयाए भणियं सयणमि.
नरवरिंदस्स । सिरिमइमहासईए सम्म जिणधम्मनिरयाए ॥ २३०॥ करकमलफरिससीअलअमयरसेणं च उवसमं सहसा । पामिस्सइ तो देहे तीए होही धुवं सुक्खं ॥२३१॥ तो रायादेसणं तत्थ गया सिरिमई ससोमा य। करपउमेणं फुसि अंगं तीए निवपियाए ॥ २३२॥ दाहजरो खणं उपसंतो निबुई तओ पत्ता। रन्नो देवी तइमा पूअइ भत्तीइ सिट्टिसुअं ॥ २३३॥ अह सिरिमई ससोमा कारावइ जिणगिहं पुरे तमि। सिरिपासनाहमणिमयपडिमाण सवीससयकलिअं॥ २३४ ॥ कुवंति तप्पइ निम्मिअ सिरिसमणसंघवच्छलं । विहिणा जिणिंदगणहरविसिट्टमुणिरायहत्थेणं ॥ २३५॥ एवं सावगधम्म सम्मं आराहिऊण ते दो वि। ईसाणे संजाया देवीओ दिवरूवगुणा ॥ २३६ ॥ तत्तो चुआ कमेणं चउरंग पप्प दुल्लहं परमं । जहखायसंजमेणं सिद्धिसुहं पावइस्संति ॥ २३७ ॥ एवं साहुसुसावयाण भणिओ धम्मो वयाराहणारूवो नाणकियाकलावकलिओ सम्म जिणिदागमे । नाणादुग्गइसंचियातुलमलप्पन्भारसंसोहगो णो कुच्छो कणयं व निम्मलतरो जीवाण सुक्खावहो ॥ २३८ ॥
॥इति श्रीधर्मपरीक्षाप्रकरणे तपागच्छाधिराजश्रीसोमसुन्दरसूरिशिष्यश्रीजिनमण्डनगणि
वाचकेन्द्रनिर्मितेऽष्टमगुणखरूपवर्णनो नाम नवमः परिच्छेदः॥९॥