SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा - ॥ ४८ ॥ परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्वात्क्रतुशतैरपि ॥ १॥ स च द्रव्यभावाभ्यां द्विप्रकारः दबंमि अन्नपाणाइदाणरूवो अ तत्थ विन्नेओ । दुहियाणं जीवाणं विहिअधो धीरपुरिसेहिं ॥ १ ॥ भावुवयारो सम्मत्तचरणेसु जमिह संठवणं । सयमप्पणो परस्त य निवाणंगं जिणा विंति ॥ २ ॥ अथोपकारोपरि कथा उपकारविधौ यत्तो बुधैः शश्वद्विधीयताम् । पद्मे पद्मेव पुण्योपनिषद्यत्र निषीदति ॥ १ ॥ उपकुर्वन् यथा पूर्वमभयङ्करचक्रभृत् । आसीदसीम श्रीधाम तथा सम्यग्र निशम्यताम् ॥ २ ॥ आसीत्पूर्वविदेहेषु विजया पुष्कलावती । | पुष्कलावर्तमेघाम्बुभावितोर्वीतलाऽनिशम् ॥ ३ ॥ बभूव नगरी तस्यां प्रशस्ता पुण्डरीकिणी । चम्पेव शीलविख्यात - सुभद्रोन्नतिशालिनी ॥ ४ ॥ यस्यां विवेकिनो लोका धर्म पुष्णन्ति सत्कृतैः । तानसौ किल पुष्णाति कृतज्ञः सर्वसंपदा ॥ ५ ॥ क्षेमङ्करो नृपस्तस्यामासीत्सीमा यशखिनाम् । तत्प्रिया सूरसेनाऽभूद्भूतलाद्भुतरूपभृत् ॥ ६ ॥ चतुर्दशमहास्वप्नसूचितः संचितो गुणैः । अभयङ्कर इत्यासीत्सूनुः सर्वोपकारकृत् ॥ ७ ॥ उपकारः कृतो नैव यस्मिन् कस्यापि देहिनः । तेन धर्मवता मेने तद्दिनं विफलं हृदि ॥ ८ ॥ वनान्तः प्राप्तमात्मानमन्यदाऽयमवैक्ष्यत । तत्रैकं योगिनं | दिव्यदेहं वीक्ष्यानमत्पुनः ॥ ९ ॥ चक्रिणं वीक्ष्य योग्याख्यत्सन्ति विद्याः परःशताः । सूर्यहासामिति विद्यां मयि सप्तमः परिच्छेदः 1187 11
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy