SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ षष्ठदशः | परिच्छेदः धर्मपरीक्षा कथानकम् ॥ ६ ॥ ___ मनोवेगनाम्ना खगेनोत्तमेन तथा कोविदःशास्त्रयुक्तथा हि कार्या ॥६२॥ शश्वत्सच्छुक्लपक्षस्थितिरतिविशदोनाशितश्यामपक्षः । प्रक्षिप्ताशेषदोषोयतिततिसहितो भूरिशोभामिहम्यः लोकाहादं ददानो हतसकलतमाः प्राप्तशस्योदयोऽत्र । श्रीमतश्रीचंद्रगच्छो परशशिवदयं शोभते वृत्तताढयः ॥ ६३॥ कल्याणावलिमालितबसुमनः सेव्योजगदिश्रुतः । स श्रीबद्धतपागणो विजयते स्वर्णाद्रिवनिश्चल: निश्चालंकरणस्य विस्तृतिजुषः सदनस्यानिशम् । शोभन्ते पुरतोत्र यस्य सकलाः पादा इवान्ये गणाः ॥ ६४ ॥ तस्मिन् श्रीविजयेन्दुसरिरभवद्भमीन्द्रसेव्यक्रमः । सच्चारित्र विचारचारुचरितो भव्यांगिकल्पद्रुमः तत्पढे समभन्मुनीन्द्रसहितः श्रीक्षेमकीर्तिगुरुः । पंचेषु द्विरदोरुपंचवदनः पंचेन्द्रियापासनः ॥६५॥ तत्पट्टे कमनीयकीर्तिकलिता बानांपुरत्नाकराः । श्रीरत्नाकरसूरयः समभवन् विध्वस्तवादिवजाः यनाम्ना अविविधतेन विबुधानंदप्रदेनोचमाम् । श्रीमानत्र तपागणोऽयमगमद्रत्नाकराख्यां किल तस्यानुक्रमपूर्वशैलसविता निस्सीमशर्माश्रितः । सूरीन्द्रोऽभयकेशरीति समभूत् प्रौढमावाद्धतः कल्याणावलिकंदशालिजलमुक योगीन्द्रचूडामणिः। तत्पट्टे जयपुद्रसरिरसमो जज्ञे विसर्पघृणिः ॥६७॥ कीर्तिस्फूर्तिमनोहरः शुभगुणश्रेणीजलामोधरः । पट्टे तस्य गणाधिपः शमधरः श्रीरत्नसिंहोऽभवम् 演某某家某集第私家长安长安民多名名名名:
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy