SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्री धर्मपरीक्षा 33333333* षष्ठदशः परिच्छेदः कथानकम् ॥५९॥ पिगृह पितृगृहं काननं च सुखाननम् । ये कुर्वन्ति जिनेन्द्रस्य चारुपूजा शुभाषयाः (युग्मम्) ॥ ३९॥ पुण्यं संचिनुते नित्यं सौभाग्यं विदत्यहो युग्मम् । श्रियं वितनुते कीर्ति सूते करोति भावुकम् ॥४०॥ स्वर्ग यच्छति पुष्णाति प्रीति लुम्पति किल्विषम् । मुक्तिं विरचयत्यत्र सत्पूजा निर्मिता ताम् (युग्मम्) ॥४१॥ फलं पुरोग पूजायाः जिनेन्द्रस्य जगद्गुरोः । आगमे प्रोक्तमेवं भो विद्याधरशिरोमणे ॥ ४२ ॥ जिणपूयणति संज्जं कुणमाणो सोहए असंमत्तम् । तित्थयरनामगुत्तं पावद सेणियणरिंदुब ॥४३॥ जो पूएइति संझं जिणिन्दराय मया वि गयदोस । सो तईयभवे सिज्जा अवा सत्तट्टम जम्मे ॥४४॥ जिनस्य पूजनं हन्ति प्रातः पापं निशाभवम् । आजन्मविहितं मध्ये सप्तजन्मकृत निशि ॥४५॥ अथ च-यास्यामीति जिनालये स लभते धांवश्चतुर्थ फलम् । षष्ठं चोस्थित उद्यतोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि श्रद्धालुर्दशमं बहिर्जिनगृहात प्राप्तस्ततो द्वादशम् । मध्ये पक्षिकमीक्षते जिनपतो मासोपवासं फलम् ॥४७॥ सयंपमजणे पुण्णं सहस्सं च विलेवणे । सहसा हस्सिया माला अणतं गीयवाईए ॥४८॥ एष्वर्थेषु प्रमाय नो वत्स! स्वच्छगुण ! त्वया । जीवानां मानुषं जन्म विद्यते दुर्लभं यतः ॥४८॥ कदाचित्प्राप्यते रत्नं पातितं सकराकरे । संसारे हारितं जन्म मानुषं लभ्यते न च 34 लम्यत न च ॥४९॥ क्षिपत्यष्टापदस्थालरजः पुजं स मंदघीः । विदधात्यामृतेनैव शौचं पादयस्य च *** *********. ॥ ५९॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy