SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्री धर्मपरीक्षा कथानकम् ॥ ५१ ॥ SEEEEEEEEEE. शकटोपवन स्थेऽसौ वटवृक्षतलेऽमले । कृताष्टमतपः स्वामी केवलज्ञानमाप्तवान् सर्वदर्शी स सर्वज्ञो बभूव भुवनप्रभुः । त्रिकालविषयं जानन् लोकालोकप्रकाशकः सौधर्मेन्द्रादिभिर्देवैः मरतेन महीभुजा । तत्रैत्य केवलज्ञानोत्सवोऽकारि प्रभोर्मुदा प्रभुणा देशना दत्ता तदांगिबोधहेतवे । तां निशम्य ययुः सर्वे स्वस्वस्थानं प्रहर्षिताः ततो रवीन्दुजी मृतोपमः सर्वसमः प्रभुः । विषयेषु विहारं च विश्वोषकृतये व्यधात् स्थाने स्थाने प्रधाने च चतुर्विधदिवौकसः । चक्रुः समवसरणं शरणं भविकाङ्गिनाम् देवदुन्दुभयो नेदुः शीर्षे छत्रत्रयं दधुः । चामरे चामराः पार्श्वे पद्मानि पुरतस्तथा इत्यादिप्रातिहार्य श्री विहरञ्जिननायकः । अन्यदा तत्र भूयोऽप्याययौ साधुपरिच्छदः उद्यानपालका गत्वा शशंसुर्भरताधिपम् । सार्द्धद्वादशकल्याण कोटीस्वेभ्यो ददौ सकः ततश्च विविधाहारादिपूर्णबकनांसि सः । लात्वा तत्रागतः सार्व दंदितुं सपरिच्छदः जिनदृौ तदा मोदाद्भरतो भरताधिपः । पंचधाभिगमं दक्षसुगमं कृतवान् स्वयम् यथा- सचितदव्वमुष्झण १ सचित्तमणुज्झणं २ मणेगतम् ३ इगसाडिउत्तरासंग ४ मंजलीसरसिजिण दिट्ठे पंच विहाभिगमो अहवा मुश्चंति रायचिह्नाहं । खग्गं १ छत्तो२ वाहण ३ मउडं ४ चमरे व पंचमए तिस्रः प्रदक्षिणा दत्ता नत्वादिमं जगद्गुरुम् । स श्रद्धालुरिलापालः स्थाने तस्थौ यथोचिते ॥ ४९ ॥ ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥ ॥ ५४ ॥ ॥ ५५ ॥ ॥ ५६ ॥ ॥ ५७ ॥ ॥ ५८ ॥ ॥ ५९ ॥ ॥ ६० ॥ ॥ ६१ ॥ ॥ ६२ ॥ चतुर्दशः परिच्छेदः ॥ ५१ ॥
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy