SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ भवानीवक्त्र विन्यस्तां दृष्टिमाकृष्य शंकरः । निरीक्ष्य साहसं तस्य दत्तवानीप्सितं वरम् निस्संधिके कथं कंठे तस्य वक्त्रपरंपरा | लग्ना रुधिरधाराभिः सिञ्चन्ती धरणीतलम् किमक्षः पुराणार्थो वाल्मीकीयोऽस्ति भो नवा । निगद्यतां तदा तथ्यं यूयं चेत्तध्यवादिनः वे विप्राः प्रोचिरे भद्र ! सत्यमेवेदमीदृशम् । प्रत्यक्षं त्वयाऽख्यातं कोऽन्यथा कर्तुमीश्वरः दिमम्बरस्ततोऽयदीत् शीर्षाणि यदि याज्ञिकाः । लग्नानि रक्षोनाथस्य तदैकं न कथं मम यौष्माकीणमिदं तथ्यं मदीयं भाषितं न च । निदानं नहि पश्यामि मुक्तत्रा मोह विजृम्भणम् ः शिरांसि नानि पुनर्योजयते यदि । स्वलिङ्गं शापतः छिन्नं कथं तेन न योजनम् स्वोपकाराक्षमः शंभुरन्येषा मुपकारकः । कथं भवति भो विप्रा ! महदेतदयुक्त कम् अन्यच्च श्रूयतां वाक्यं सुतं दधिमुखाभिधम् । श्रीकंठञाक्षणी ख्यातं शीर्ष मात्र मजीजनव स्मृतयः श्रुतयस्तेन विशदीकरणक्षमाः । सकलाः स्वीकृता क्षिप्रं समुद्रेणेत्र निम्नगाः नानाम्येकदा गस्त्य मुनीन्द्रस्तपसाद्भुतः । त्वयाद्य मे गृहे भोज्यमिति भक्त्या निमंत्रितः तमगस्त्यो जगौ भद्र ! क्वास्ति ते तनिकेतनम् । यत्र भोजयसि त्वं मामात्य परमादरम् नोदितं न किं पित्रोः साचो ! ममास्ति मंदिरम् । अगस्त्योऽवग् न ते कोऽपि संबंधस्तत्र विद्यते यतः प्रोक्तं शास्त्र - दानयोग्यो गृहस्थोऽपि कुमारोनोच्यते गृही । दानधर्मक्षमासाध्वी गृहिणी गृहमुच्यते ९ ॥ ३० ॥ ॥ ३१ ॥ ॥ ३२ ॥ ॥ ॥ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ॥ ३६ ॥ ॥ ३७ ॥ ।। ३८ ।। ॥ ३९ ॥ ॥ ४० ॥ ॥ ४१ ॥ ॥ ४२ ॥ 11 83 11
SR No.600297
Book TitleDharmpariksha Kathanakam
Original Sutra AuthorN/A
AuthorSaubhagyasagar Gani, Rangvimal Gani
PublisherMuktivimal Jain Granthmala
Publication Year1942
Total Pages132
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy