________________
શ્રી કલ્યાણ
ન્દિર
મહાયશ્ર पूजन
વિધિ
**
तृतीय परमेष्ठित्वे गुरुभिर्विदधे मुदा । पुराख्याताऽभिधैवास्य तदा च प्रकटी कृता ॥ ५८ ॥ राजाह शत्रुमीत्यन्धतमसेऽहं निपेतिवान् । उद्दघ्रे भास्वता नाथ भवता भवतारक ! ॥ ८३ ॥ ततो दिवाकर इति ख्याताख्या भवतु प्रभोः । ततः प्रभृति गीतः श्री सिद्धसेन दिवाकरः ॥ ८४ ॥ सिद्धान्तं संस्कृतं कर्तुमिच्छन् संघं व्यजिज्ञपत् । प्राकृते केवलज्ञानि - भाषितेऽपि निरादरः ॥ १०९ ॥ बाल- मूढ मूर्खादिजनानु - ग्रहणाय सः । प्राकृतां तामिहाकार्षीदनास्थात्र कथं हि वः ॥ ११५ ॥ पूज्यैर्वचनदोषेण भूरिकल्मष - मर्जितम् । श्रुतेन स्थविरा अत्र प्रायश्वितं प्रजानते ॥ ११६॥ तैरूचे द्वादशाब्दानि गच्छत्यागं विधाय यः । निगूढ जैनलिङ्गः सन् तप्यते दुस्तपं तपः ॥ ११७ ॥ इति पारञ्चिकाभिख्यात् प्रायश्चित्तान् महांहसः । अस्यशुद्धिर्जिनाज्ञाया अन्यथा स्यात् तिरस्कृतिः ॥ ११८ ॥ इत्थं च भ्राम्यतस्तस्य वभूवुः सप्तवासराः । अन्येद्युर्विहरन्नुज्जयिन्यां पुरिं समागमत् ॥ १२१ ॥ इति राज्ञा ससन्मानमुक्तोऽभ्यर्णे स्थितो यदा । तेन साकं ययौ दक्षः स कुंडगेश्वरे कृती ॥१३०॥ ततश्चतुश्चत्वारिंशद्वृतां स्तुतिमसौ जगौ । “कल्याणमन्दिरे "त्यादि विख्यातां जिनशासने ॥ १४३ ॥ अस्य चैकादशं वृतं पठतोऽस्य समाययौ । धरणेन्द्रो दृढा - भक्तिर्न साध्यं तादृशां किमु ॥ १४४ ॥ शिवलिङ्गात् ततो धूमस्तत्प्रभावेण निर्ययौ । यथान्धतमसस्तोमैर्मध्याह्नेऽपि निशाऽभवत् ॥ १४५ ॥
॥२७८॥