SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रोदे चैत्यश्रीधर्म संघाचारविधौ | ॥६८॥ पूजायां मृगमाइन कथा MORA मेदास्तत्रांगपूजादौ तथा तयांतर्गता मावनीयाः, न पृथग् गणनीयाः, अपरिमितत्वेन पूजाप्रकाराणां यथोक्तपूजासंख्याविघातप्रसक्तः, तथा सत्यनवस्थापत्तेः, यदृच्छया सर्वस्यापि पूजाभेदस्य कल्पनात् , ततश्च निहवमार्गानुयायित्वप्रसक्तः, उक्तं च सूत्रकतांगनियुक्ती-आयरियपरंपरएण आगयं जोय अप्प(छेय)बुद्धीए । कोवेइ छेयवाई जमालिनासं स नासिहिई॥१॥ परिभावनीयमत्र कदाग्रहविरहेण, यतः-'जंबहु खायं दीसइ नय दीसइ कहवि भासियं सुत्ते।(बहुसूत्रस्य विछेदात् , संक्षिप्तत्वाच)पडिसेहोवि नदीसइ माणंचिय तत्थ गीयाणं ॥१॥ आवस्सयकप्पनिसीहउत्तरज्झयणचुण्णिमाईसु ।जह भणिया जिणपूया फलबलिनेवेजभक्खाई॥१॥ तह पयडेमि वसुदेवहिंडीसोलसमलभभणियंमि। मिगमाहणनायंमि फ्यासियाऽहारपूयफले॥२॥ तथाहि-इह भरहे वेयइढे उत्तरसेढीऍ अत्थि वरनयरं । सिरिगयणवल्लहं बल्लह जममराणवि सिरीए ॥३॥ तत्थोभयसेढीगयविजाहरनियरनमिगकमकमलो। पालइरजं विज्जाउग्घाडो विज्जुदाढनियो ॥ ४॥ सो अन्नयाऽणगारं अवरविदेहाउ पडिमपवनं । विज्जाबलेण आणितु इत्थ विज्जाहरे भणइ ॥५|| भो उप्पाउन इमो वड्तो णे भविस्सइ वहाय । तो सिग्घमविग्धमिमं हणेह तं ते सुणेऊणं ॥६।। ऊणहिया तनहणत्थमुट्टिया विज्जविहियनियरक्खा । उग्गुग्गीरियखग्गरइवग्गहत्था जमगसमग ॥ ७॥ इत्तो जंतो नंतुं अट्ठावयपव्वए जिणे धरणो । ते तदवत्थे दटुं दटुट्ठो भणइ इय रुहो ।।८॥ रे पाविट्ठा दुट्टा नट्ठा रिसिघायगा सरह इ8! तज्जत्तेणं तेणं तिविजरहिया इमे विहिया ॥२॥ विजाहरणुभवमनुरुद्धकंठुट्टगग्गरगिरिल्ला । विणएण विनवंती धरणं सरणं भयंताते॥१०॥ सामि ! इमं विज्जुद्दाढमासणा ववसिया अयाणंता । ताणे खमह पसीयह कहह मुणी नाह! को एसो॥११॥ तो सो पणट्ठरोसो धरणिंदे ते भणइ धरणिंदो। एयस्स रायरिसिणो सुणेह चरियं हरियदुरियं ॥१२॥ अवरविदेहेमु महुरसलिले सलिलावइंमि विजयंमि । बहु min IMIn Hindifilim- Daminimalitime IIIANSmalHRITIS mins s Deया इमे विहिया ॥२॥ विआहरणुम्भवमनुरु म णी नाह! को एसो १॥११॥ ता सा MEANIN६८॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy