________________
श्रीदे० चे त्याधर्म संघाचार
विधौ ॥४३॥
यंतीए ॥१०९।। हेमप्पहरायमुओ तत्थ समागच्छिही भुवणमल्लो। जिणनमणत्थं विहिणा काउंनिस्सीहियातियगं ॥११०॥ तेण |Dोनिया | समं रअसुहं माणित्ता पालिउंच गिहिधम्मं । पडिवजिय पवजं लहेसि अयरामरं ठाणं ॥१११॥ अह तीए गिहिधम्मे पडिवन्ने भुवनमल्ल नमि केवलिस्स मए । इत्थागएण विहियं विजयपडायत्ति से नाम ॥एर अब कुमर ! अज एसा जाब गया चेइयंमि पूयत्थं । ता कयनिसीहियतिगो जिणनमणत्थं तुम पत्तो ॥११॥ निस्सीहियं कुणंतं तं द? इमा सुरीहिं भणियत्ति । जो केवलिणा कहिओ धुवं इमो भुवणमल्लो सो ॥११४।। अह ताहि वाविपमुहं काउ पवंचं तुम इहाणीओ । ता तीइ पाणिगहणेण कुणसु मह पत्थणं सहलं॥ ११५ ।। कुमरो भणइ पमाणं आएसो नवरि गम्मउ वणम्मि । मे विरहिओ परियणो दुहेण गमिही खणंपि जओ ॥ ११६ ॥ आरोविउं विमाणे कुमरं सिविरंमि नेइ जा असुरो। ता सहसा उजो दर्छ सचिवाइणो विति ॥११७ ॥ भो किंपि समेइ इणं हरिओ जेण कुमरो तओ खोहं । चइय हवह सज्जा साहसस्स दइवोऽवि नहु किंपि ॥११८॥ यतः-"सत्त्वैकतानमनसां, स्फूर्जदूर्जस्वितेजसाम् । देवोऽपि शंकते तेषां, किं पुनर्मानवो जनः॥११९॥" इय ते जा साडोवा हुँति मुणंतित्ति ताव अमरगिरं । सत्तप्पहाण अवितहमिहाण जय सिरिभुवणमल्ल तुमं ॥ १२० ॥ परउवयारपरायणपुरिसेसुं तुज्झ | दिजए लेहा । पसुमिचस्सवि कब्जे गणेसि पाणे तिणसमाणे ॥ १२१ ॥ इय मुणिय जायहरिसा ते ओयरिउं विमाणओ कुमरं । | पणमंति तयं असुरं देवीसहियं च तुट्ठमणा ॥ १२२ ॥ तो सो असुरो हिट्ठो कुमरेण विवाहए तयं धूयं । सप्पणयं भणइ तहा | वच्छे ! सुण मज्झ वयणमिणं ॥१२३॥ निर्व्याजा दयिते ननांदृषु नता श्वश्रूषु नम्रा भवे., स्निग्धा बन्धुषु वत्सला | परिजने स्मेरा सपत्नीष्वपि । पत्युमित्रजने सनर्मवचना खिन्ना च तवेषिषु, स्त्रीणां संवननं नतभु! तदिदं ।
-